SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [६४५], भाष्यं [११९...] (४०) यवृत्ति प्रत सुत्रांक आवश्यक- धरो जात इति गाथार्थः ।। कालद्वारावयवार्थः प्रतिपाद्यते-तत्र कालो हि नक्षत्रचन्द्रयोगोपलक्षित इतिकृत्वा यद्यस्य गण-11 | हारिभद्री द भृतो नक्षत्रं तदभिधित्सुराह॥२५५॥ जेट्ठा कित्तिय साई सवणो हत्थुत्तरा महाओ योरोहिणि उत्तरसाढा मिगसिर तह अस्सिणी पूसो ॥६४६॥ विभागात व्याख्या-ज्येष्ठाः कृत्तिकाः स्वातयः श्रवणः हस्त उत्तरो यासां ताः हस्तोत्तरा-उत्तरफाल्गुन्य इत्यर्थः, मघाश्च रोहिण्यः उत्तराषाढा मृगशिरस्तथा अश्विन्यः पुष्यः, एतानि यथायोगमिन्द्रभूतिप्रमुखाना नक्षत्राणीति गाधार्थः॥द्वारम् । जन्मद्वार प्रतिपाद्यते-मातापित्रायत्तं च जन्मेतिकृत्वा गणभृतां मातापितरावेव प्रतिपादयन्नाह वसुभूई धणमित्ते धम्मिल धणदेव मोरिए चेव । देवे वसू य दत्ते बले य पियरो गणहराणं ॥ ६४७ ॥ व्याख्या-वसुभूतिः धनमित्रः धर्मिलः धनदेवः मौर्यश्चैव देवः वसुश्च दत्तः बलश्च पितरो गणधराणां, तत्र त्रया-8 णामाद्यानामेक एव पिता, शेषाणां तु यथासङ्ख्यं धनमित्रादयोऽवसेया इति गाथार्थः ॥ पुहवीय वारुणी महिलाय विजयदेवा तहा जयंती याणंदा य वरुणदेवा अइभद्दा य मायरो ॥६४८॥दारं॥ &ा व्याख्या-पृथिवी च वारुणी भद्रिला च विजयदेवा तथा जयन्ती च नन्दा च वरुणदेवा अतिभद्रा च मातरः, तत्र पृथिवी त्रयाणामाद्यानां माता, शेषास्तु यथासङ्ख्यमन्येषां, नवरं विजयदेवा मण्डिकमौर्ययोः पितृभेदेन द्वयोर्माता, धनदेवे ॥२५॥ पश्चत्वमुपगते मौय्येण गृहे घृता सैव, अविरोधश्च तस्मिन् देश इति गाथार्थः ॥ गोत्रद्वारप्रतिपादनाय आहतिपिण य गोयमगोत्ता भारदा अग्गिवेसवासिहा । कासवगोयमहारिय कोडिण्णदुर्ग च गोत्ताई ॥ ६४९ ॥ दीप अनुक्रम MERein e mandiaray.om मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~513~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy