SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [६१६], भाष्यं [११९...] (४०) आवश्यक- ॥२४८॥ प्रत सूत्राक गतिविशेष इत्यर्थः, शेपाणि तु सुगमानि, नव नियमतः कारणानुरूपं कार्यमुत्पद्यते, वैसादृश्यस्यापि दर्शनात्, तद्यथा-- 1हारिभदीशाच्छरो जायते, तस्मादेव सर्पपानुलिप्तात् तृणानीति, तथा गोलोमाविलोमभ्यो दूर्वेति, एवमनियमः, अथवा कारणानु- यवृत्तिः रूपकार्यपक्षेऽपि भवान्तरवैचित्र्यमस्य युक्तमेव,यतो भवाडरबीजं सौम्य सात्मकं कर्म,तच्च तिर्यग्नरनारकामराद्यायुष्कभेद- विभागः १ भिन्नत्वात् चित्रमेव, अतः कारणवैचित्र्यादेव कार्यवैचित्र्यमिति, वस्तुस्थित्या तु सौम्य ! न किश्चिदिह लोके परलोके वा सर्वथा समानमसमान वाऽस्ति, तथा चेह युवा निजैरप्यतीतानागतैर्वालवृद्धादिपर्यायैः सर्वथा न समानः, अवस्थाभेदग्रहणात् , नापि सर्वथाऽसमानः, सत्ताद्यनुगमदर्शनाद्, एवं परलोकेऽपि मनुजो देवत्वमापन्नो न सर्वथा समानोऽसमानो वा, इत्थं चैतदङ्गीकर्त्तव्यं, अन्यथा दानदयादीनां वैयर्थ्यप्रसङ्गात् । छिण्णमि संसयंमी जिणेण जरमरणविप्पमुक्केण । सो समणो पब्वइओ पंचहिँ सह खंडियसएहिं ॥ ६१७॥ व्याख्या-पूर्ववत् ॥ इति पञ्चमो गणधरः समाप्तः। ते पब्वइए सोउ मंडिओ आगच्छह जिणसगासं । बच्चामि ण वंदामी वंदित्ता पज्जुबासामि ॥ ६१८॥ व्याख्या-तानिन्द्रभूतिप्रमुखान् प्रबजितान् श्रुत्वा मण्डिकः षष्ठो गणधरः आगच्छति जिनसकाश, किम्भूतेनाध्यवसायेनेत्याह-वच्चामि णमित्यादि पूर्ववत् । स च भगवत्समीपं गत्वा प्रणम्य च भुवननाथमतीव मुदितः तद | ॥२४८॥ प्रतस्तस्थौ, अत्रान्तरे आभट्ठो य जिणेणं जाइजरामरणविष्पमुफेणं । नामेण य गोत्तेण य सब्बण्णू सव्वदरिसीणं ॥ ६१९॥ दीप अनुक्रम T CROSSSSS JanEa ion Janatarary.om मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 499~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy