SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५८७], भाष्यं [११९...] (४०) प्रत सुत्रांक आवश्यक इति । भगवत्युत्थिते द्वितीयपौरुष्यामाद्यगणधरोऽन्यतमो वा धर्ममाचष्टे । आह-भगवानेव किमिति नाचष्टे ?, तत्कथने है के गुणा इति', उच्यते यवृत्तिः ॥२३९॥ खेयविणोओसीसगुणदीवणा पञ्चओउभयओऽवि । सीसायरियकमोऽविय गणहरकहणे गुणा होति॥१८॥ विभागः१ व्याख्या-खेदविनोदो भगवतो भवति, परिश्रमविश्राम इत्यर्थः, तथा 'शिष्यगुणदीपना' शिष्यगुणप्रख्यापना च कृता भवति, तथा प्रत्यय उभयतोऽपि श्रोतणामुपजायते-यथा भगवताऽभ्यधायि तथा गणधरेणापि, गणधरे वा तदन3न्तरं तदुक्तानुवादिनि प्रत्ययो भवति श्रोणाम्-नान्यथावाचयमिति, तथा शिष्याचार्यक्रमोऽपि च दर्शितो भवति, Kआचार्यात् उपश्रुत्य योग्यशिष्येण तदर्थान्धाख्यानं कर्त्तव्यमिति, एते गणधरकथने गुणा भवन्ति इति गाथार्थः ॥५८८॥ आह-स गणधरः क्व निषण्णः कथयतीति, उच्यतेराओवणीयसीहासणे निविट्ठो व पायवीढमि । जिट्ठो अन्नयरो वा गणहारी कहइ बीआए ॥५८९॥ व्याख्या-राज्ञा उपनीतं राजोपनीतं राजोपनीतं च तत् सिंहासनं चेति समासः, तस्मिन् राजोपनीतसिंहासने उपविष्टो वा भगवत्पादपीठे, स च ज्येष्ठा अन्यतरो वा गणं-साध्वादिसमुदायलक्षणं धारयितुं शीलमस्येति गणधारी कथयति द्वितीयायां पौरुष्यामिति गाथार्थः ॥ ५८९ ॥ आह-स कथयन् कथं कथयतीति ?, उच्यते ॥२३९॥ Cखाईएऽवि भवे साहइ जं वा परोउ पुच्छिज्जा । ण य णं अणाइसेसी वियाणई एस छउमत्थो ॥५९०दी व्याख्या-समातीतानपि भवान् , असङ्ख्येयानित्यर्थः, किं ?-'साहइत्ति देशीवचनतः कथयति, एतदुक्तं भवति 464 दीप अनुक्रम T JABERatinintamational मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 481~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy