SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५५३], भाष्यं [११५...] (४०) -SA प्रत सूत्राक चेइदुमपेढछंदय आसणछत्तं च चामराओ य । जं चऽपणं करणिज्जं करेंति तं वाणमंतरिया ॥५५३ ॥ व्याख्या-चैत्यगुमम्-अशोकवृक्षं भगवतः प्रमाणात द्वादशगुणं तथा पीठं तदधो रत्नमयं तस्योपरि देवच्छन्दक तन्मध्ये सिंहासनं तदुपरि छत्रातिच्छत्रं च, चः समुच्चये, चामरे च यक्षहस्तगते, चशब्दात् पद्मसंस्थितं धर्मचक्र च,12 यच्चान्यद्वातोदकादि 'करणीय' कर्तव्यं कुर्वन्ति तद् व्यन्तरां देवा इति गाथार्थः ॥ ५५३ ॥ आह-किं यद्यत्समवसरणं| भवति तत्र तत्रायमित्थं नियोग उत नेति, अत्रोच्यते साहारणओसरणे एवं जस्थिहिमं तु ओसरइ । एक्कु चिय तं सव्वं करेइ भयणा उ इयरेसिं ॥५४॥ व्याख्या साधारणसमवसरणे एवं साधारण-सामान्यं यत्र देवेन्द्रा आगच्छन्ति तत्रैवं नियोगः, 'जस्थितिमं तु ओसर-18 इति यत्र तु ऋद्धिमान् समवसरति कश्चिदिन्द्रसामानिकादिः तत्रैक एव तत्प्राकारादि सर्व करोति, अत एव च मूलटीकाकृताऽभ्यधायि-"असोगपायवं जिणउच्चत्ताओ वारसगुणं सक्को विउबई" इत्यादि, 'भयणा उ इतरेसिं' ति यदीन्द्रा नागच्छन्ति ततो भवनवास्यादयः कुर्वन्ति वा न वा समवसरणमित्येवं भजनेतरेषामिति गाथार्थः ॥ ५५४ ॥ सूरोदय पच्छिमाए ओगाहन्ती पुचओऽईइ । दोहि पउमेहिं पाया मग्गेण य होइ सत्तऽन्ने ॥ ५५५ ।। व्याख्या-एवं देवैर्निष्पादिते समवसरणे सूर्योदये-प्रथमायां पौरुष्याम् , अन्यदा पश्चिमायां 'ओगाहतीए'त्ति अवगाहन्त्याम्-आगच्छन्त्यामित्यर्थः, 'पुबओऽतीतीति पूर्वद्वारेण 'अतीतित्ति आगच्छति प्रविशतीत्यर्थः । कथमित्याह-द्वयोः दीप अनुक्रम T JAMERatinintamational Shirwsaneiorary.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 466~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy