SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [- /गाथा-], नियुक्ति: [५४३], भाष्यं [११५...] (४०) प्रत सुत्रांक आवश्यकयकीयो विधिरसी वक्तव्यः, 'उवरि तित्थति उपरीति पौरुष्यामतिक्रान्तायां तीर्थमिति-गणधरो देशनां करोतीति गाथासमुदा- हारिभदी यार्थः । अवयवार्थं तु प्रतिद्वारं वक्ष्यामः । इयं च गाथा केषुचित्पुस्तकेषु अन्यत्रापि दृश्यते, इह पुनर्युज्यते, द्वारनियमतो | यवृत्तिः ॥२३०॥ संमोहेन समवसरणवक्तव्यताप्रतीतिनिवन्धनत्वादिति ।। ५४३ ॥ आह-इदं समवसरणं किं यत्रैव भगवान् धर्ममाचष्टे विभाग: १ तत्रैव नियमतो भवत्युत नेत्याशङ्कापनोदमुखेन प्रथमद्वारावयवार्थ विवृण्वन्नाहजस्थ अपुब्वोसरणं जत्थ व देवो महिहिओ एइ । वाउदयपुप्फबद्दलपागारतियं च अभिओगा ॥५४४॥ व्याख्या-यत्र क्षेत्रे अपूर्व समवसरणं भवति, अवृत्तपूर्वमित्यर्थः, तथा यत्र वा भूतसमवसरणे क्षेत्रे देवो महर्द्धिकः 'एति' आगच्छति, तत्र किमित्याह-वातं रेण्बाद्यपनोदाय उदकवल भाविरेणुसंतापोपशान्तये तथा पुष्पवलं क्षितिविभूषायै, वईलशब्द उदकपुष्पयोः प्रत्येकमभिसंबध्यते,तथा प्राकारत्रितयं च सर्वमेतदभियोगमहन्तीत्याभियोग्या:-देवाः, कुर्वन्तीति वाक्यशेषः, अन्यत्र त्वनियम इति गाथार्थः॥५४४॥ एवं तावत् सामान्येन समवसरणकरणविधिरुक्ता, साम्प्रतं विशेषेण प्रतिपादयन्नाह मणिकणगरयणचित्तं भूमीभागं समंतओ सुरभि । आजोअणंतरेणं करेंति देवा विचित्तं तु ॥५४५॥ व्याख्या-मणयः-चन्द्रकान्तादयः कनक-देवकाञ्चनं रत्लानि-इन्द्रनीलादीनि, अथवा स्थलसमुद्भवा मणयः जल-11 समुभवानि रत्नानि, तैश्चित्रं, भूभागं 'समन्ततः सर्वासु दिक्षु 'सुरभिं' सुगन्धिगन्धयुक्तं, किम् ?-कुर्वन्ति देवा विचित्रं दीप %20-%2500 अनुक्रम 112oll JABERatinintamational मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 463~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy