SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५३२], भाष्यं [११४...] (४०) आवश्यक हारिमन्त्री यवृत्तिा ॥२२८॥ विभागा प्रत सुत्रांक व्याख्या-दश द्वे च सङ्ख्यया द्वादशेत्यर्थः, किल महात्मा 'टासि मुणि' त्ति स्थितवान् मुनिः, एकरात्रिकी प्रतिमा |पाठान्तरं वा 'एकराइए पडिमेत्ति एकरात्रिकीः प्रतिमाः, कथमित्याह 'अष्टमभक्तन' त्रिरात्रोपवासेनेति हृदयम्, 'यतिः' प्रयत्नवान , एकैको 'चरमरात्रिकी चरमरजनीनिष्पन्नामिति गाथार्थः ॥ ५३२ ॥ दो चेव य छडसए अजणातीसे उवासिया भगवं । न कयाइ निच्चभत्तं चउत्थभत्तं च से आसि ॥५३३॥ व्याख्या-द्वे एव च पष्ठशते एकोनत्रिंशदधिके उपोषितो भगवान्, एवं न कदाचिन्नित्यभक्तं चतुर्थभक्तं वा 'से| तस्याऽऽसीदिति गाथार्थः ।। ५३३ ॥ पारस बासे अहिए छटुं भत्तं जहण्णयं आसि । सव्वं च तचोकम्मं अपाणयं आसि वीरस्स ॥ ५३४ ॥ व्याख्या-द्वादश वर्षाण्यधिकानि भगवतश्छद्मस्थस्य सतः 'षष्ठं भक्त' द्विरात्रोपवासलक्षणं जघन्यकमासीत् , तथा सर्वं च तपःकर्म अपानकमासीद्वीरस्य, एतदुक्तं भवति-क्षीरादिद्रवाहारभोजनकाललभ्यव्यतिरेकेण पानकपरिभोगो नाऽऽसेवित इति गाथार्थः ॥ ५३४ ॥ पारणककालमानप्रतिपादनायाहतिषिण सए दिवसाणं अउणावपणं तु पारणाकालो। उकुडयनिसेजाणं ठियपडिमाणं सए बहुए ॥५३५॥ व्याख्या-त्रीणि शतानि दिवसानामेकोनपञ्चाशदधिकानि तु पारणकालो भगवत इति, तथा 'उरकुटुकनिष-| द्यानां स्थितप्रतिमानां शतानि बहूनीति गाथार्थः ॥ ५३५ ।। पब्बवाए पढम दिवसं एत्थं तु पक्खिवित्ता णं । संकलियंमि उ संते जं लडतं निसामेह ॥ ५३६ ॥ दीप अनुक्रम | ॥२२८॥ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 459~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy