SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक”- मूलसूत्र अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१५], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: आवश्यक प्रत ॥२१॥ सूत्राक - तमेव । कृता सत्पदप्ररूपणेति, साम्प्रतं आभिनिबोधिकजीवद्रव्यप्रमाणमुच्यते-तत्र प्रतिपत्तिमङ्गीकृत्य विवक्षितकाले हारिभद्रीकदाचिद् भवन्ति कदाचिन्नेति, यदि भवन्ति जघन्यत एको द्वौ त्रयो वा, उत्कृष्टतस्तु क्षेत्रपल्योपमासंख्येयभागप्रदेश- यवृत्तिः राशितुल्या इति, पूर्वप्रतिपन्नास्तु जघन्यतः क्षेत्रपल्योपमासंख्येयभागप्रदेशराशिपरिमाणा एव, उत्कृष्टतस्तु एभ्यो विशे- Iविभागार पाधिका इति । उक्तं द्रव्यप्रमाणं, इदानीं 'क्षेत्रद्वारं', तत्र नानाजीवान एकजीवं चाङ्गीकृत्य क्षेत्रमुच्यते, तत्र सर्वे एवा-1 भिनिबोधिकज्ञानिनो लोकस्य असंख्येयभागे वर्तन्ते, एकजीवस्तु ईलिकागत्या गच्छन्नूर्व अनुत्तरसुरेषु सप्तसु चतुर्दशभागेषु वर्तते, तेभ्यो वाऽऽगच्छन्निति, अधस्तु षष्ठीं पृथ्वीं गच्छंस्ततो वा प्रत्यागच्छन् पञ्चसु सप्तंभागेषु इति, नातः परमधा क्षेत्रमस्ति, यस्मात् सम्यग्दृष्टेः अधः सप्तमनरकगमनं प्रतिषिद्धमिति, आह-अधः सप्तमनरकपृथिव्यामपि सम्यग्दर्शनलाभस्य प्रतिपादितत्वात् आगच्छतः पञ्चसप्तभागाधिकक्षेत्रसंभव इति, अत्रोच्यते, एतदप्येयुक्तं, सप्तमनरकात् | सम्यग्दृष्टेरागमनस्यौप्यभावात् , कथम् , यस्मात् तत उद्धृतास्तिर्यवेवागच्छन्तीति प्रतिपादितं, अमरनारकाच सम्यग्दृष्टयो मनुष्येष्वेव, इत्यलं प्रसङ्गेन प्रकृतं प्रस्तुमः । 'स्पर्शनाद्वारं' इदानीं, इह यत्रावगाहस्तत् क्षेत्रमुच्यते, स्पर्शना तु -- - दीप - अनुक्रम --- यद्यपि हादायोजनाम्यलोकमुशन्ति तथापि म्यूमता तावतीन विवक्षितावाल्पेति.२ अधोलोकस्य सम भागान् कृत्वेदमुक्त, पूर्व चतुर्दशा लोकभागाला ॥२१॥ | अत्र स्वधोलोकभागा हलत्र विवक्षैव मान, भाष्यकारादिभिस्वनापि पञ्च चतुर्दशभागाः प्रसापादिषत. ३ सिवान्तकर्मग्रन्थोभयमतेनापि पान्तसम्यक्त्वानामेव सप्तमनरकगमनाभ्युपगमान, ४ गमन विषयवाशाया अपुकता अपिना, यहा क्षेत्रसंभवायोग्यता सम्पदाप्टेरागमनायोग्यता चेति भवनयितुं. ५ अधिक क्षेत्रस्य | परिप्रदोऽपिना. * स्वेतेभ्यो २-४ सुतेभ्यो . 1OLoamera ~ 45~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy