SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] आवश्यक ॥२२७॥ Ja Educa “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [−], मूलं [-- /गाथा - ], निर्युक्तिः [५२६], भाष्यं [११४...] -जंभिय यहि उजुवालिय तीर विपावस सामसालअहे । छद्वेणुकुडुयस्स उ उप्पण्णं केवलं गाणं ।। ५२६ ।। तो सामी अभियग्रामं गओ, तरस बहिया वियावत्तस्स चेइयस्स अदूरसामंते, वियावतं नाम अव्यक्तमित्यर्थः, भिन्नपडियं अपागडं, उज्जुवालियाए नदीए तीरंभि उत्तरिले कूले सामागस्स गाहावतिस्स कटुकरणसि, कटुकरणं नाम छेतं, सालपायवस्स अहे उडुगणिसेज्जाए गोदोहियाए आयावणाते आयावेमाणस्स छणं भत्तेणं अपाणएणं वइसाहसुद्धदसमीए इत्थुत्तराहिं नक्खत्तेणं जोगमुवागतेणं पातीणगामिणीए छायाए अभिनिविट्टाए पोरुसीए पमाणपत्ताए झाणंतरियाए बट्टमाणस्स एकत्तवियक वोटीणस्स सुहुमकिरियं अणियहिं अप्पत्चस्स केवलवरणाणदंसणं समुप्पण्णं । तपसा | केवलमुत्पन्नमिति कृत्वा यद्भगवता तप आसेवितं तदभिधित्सुराह जो य तवो अणुचिण्णो वीरवरेणं महाणुभावेणं । छउमत्थकालियाए अहकमं कित्तहस्सामि ॥ ५२७ ॥ व्याख्या - यच्च तप आचरितं वीरवरेण महानुभावेन छद्मस्थकाले यत्तदोर्नित्यसम्बन्धात् तद्यथाक्रमं येन क्रमेणानुचरितं भगवता तथा कीर्तयिष्यामीति गाथार्थः ॥ ५२७ ॥ तच्चेदम् ततः स्वामी कामं गतः तस्माद्वहिः वैयावृत्त्यस्य चैत्यस्यादूरसामन्ते, भिनपतितमप्रकटम्, ऋजुवालुकाया नद्यासीरे औत्तरत्वे कूले श्यामाक गृहपतेः क्षेत्रे (काष्ठकरणं नाम क्षेत्रम् ), शापादपस्याध उत्कटुकथा निषद्यया गोदोद्दिकपाऽऽतापनयाऽऽवापयतः पहेन मक्केनापानकेन वैशाख शुदशम्य दस्तो सराभिर्नक्षत्रेण योगमुपागते प्राचीनगामिन्यां छायायामभिनिर्वृत्तायां पौण्यां प्रमाणप्राप्तायां ध्यानान्तरिकायां वर्तमानस्य कस्यमितर्क यतिकान्तस्य सूक्ष्मक्रियमनिवृत्ति अप्रासस्य केवलवरज्ञानदर्शनं समुत्पन्नम्। For Parts Only मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] भगवन्त महावीरं केवलज्ञान प्राप्तिः एवं तपसः वर्णनं ~ 457 ~ | हारिभद्गीयवृत्तिः विभागः १ ॥२२७॥ www.ncbrary.org " आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy