SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५२१], भाष्यं [११४...] (४०) आवश्यक ॥२२॥ प्रत सुत्रांक य, वारिओ णाए परिजणो-जो साहइ वाणियगस्स सो मम नत्थि, ताहे सो पिल्लियओ, सा घरे छोटूर्ण बाहिरि कुहंडिया, हारिभद्रीसो कमेण आगओ पुच्छइ-कहिं चंदणा, न कोइवि साह्इ भयेण, सो जाणति-नूर्ण रमति उवरिं वा, एवं रातिपियवृत्तिः पुच्छिया, जाणति-सा सुत्ता नूणं, बितियदिवसेऽवि सा न दिवा, तत्तिय दिवसे घणं पुच्छइ-साहह मा भे मारेह, ताहे विभागः१ द्राथेरदासी एका, सा चिंतेइ-किं मे जीविएण?, सा जीवउ वराई,ताए कहियं-अमुवघरे, तेण उम्पाडिया, छुहाहयं पिच्छित्ता करं पमग्गितो, जाव समावत्तीए नस्थि ताहे कुम्मासा दिहा, तीसे ते सुप्पकोणे दाऊण लोहारघरं गओ, जा नियलाणि छिंदावेमि, ताहे सा हथिणी जहा कुलं संभरिउमारद्धा एलुगं विक्खंभइत्ता, तेहिं पुरओकरहिं हिययभंतरओ रोवति, सामी य अतियओ, ताए चिंतियं-सामिस्स देमि, मम एवं अहम्मफलं, भणति-भगवं! कप्पइ ?, सामिणा पाणी पसारिओ, चउबिहोऽवि पुण्णो अभिग्गहो, पंच दिवाणि, ते वाला तयवत्था चेव जाया, ताणिऽवि से नियलाणि फुट्टांणि| दीप अनुक्रम T च, वारितोऽनया परिजन:-यः कथयति पणिजः स मम नास्ति, तदा स प्रेरितः(भीतः), तां गृहे नित्या कोशागारो मुक्तिः , स कमेणागतः पृच्छति-क चन्दना कोऽपि कथयति भयेन, स जानाति नूनं रमते परिवा, एवं राचावपि पृष्टा, जानाति सा सुप्ता नून, द्वितीयदिवसेऽपि साम रष्टा, तृतीचे दिवसे धनं| पृच्छति-कथयत मा पूर्व मारयत, तदा स्थविरदाखेका, सा चिन्तयति-किं मम जीवितेग, सा जीवतु वराकी, तथा कथितम्-अमुकस्मिन् गृहे,तेनोद्घाटितं, क्षुधाहतां प्रेक्ष्य कूर प्रमागिता, यावत्समापल्या नास्ति तदा कुश्माषा टाः, तस्यै तान् सूर्पकोणे दवा कोहकारगृहं गतो यचिगवान् छेदयामि, तदा सा ॥२२४|| इसिसनी यथा कुलं संम्ममारब्धा देवी विष्कम्य, तेषु पुरस्कृतेषु दयाभ्यन्तरे रोदिति-स्वामी चातिगतः, तथा चिन्तितं स्वामिने वदामि, ममैतदधर्मफल IGI भणति-भगवन् ! कल्पते , खामिना पाणिः प्रसारितः, चतुर्विधोऽपि पूर्णोऽभिमहः, पञ्च दिव्यानि, ते वालासवस्था एवं आताः, तथा निगवे अपि ते फुटिते * कुद्धम्बिया प्र०. + परियणं प्र० Swlanmitrary.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 451~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy