SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५१३], भाष्यं [११४...] (४०) प्रत सूत्राक 'देवे-भो ! सुणह एस दुरप्पा, ण एएण अम्हवि चित्तावरक्खा कया अन्नेसि वा देवाण, जओ तित्थकरो आसाइओ, न पएण अम्ह कर्ज, असंभासो निविसओ य कीरउ-- है वो चु(ठि)ओ महिहीओ वरमंदरचूलियाइसिहरंमि । परिवारिउ सुरवहहिं आउंमि सागरे सेसे॥५१॥ ताहे निच्छूढो सह देवीहि मंदरचूलियाए जाणएण विमाणेणागम्म ठिओ,सेसा देवा ईदेण वारिता,तस्स सागरोवमठिती सेसा। आलभियाए हरि विजू जिणस्स भत्ति' वंदओएइ।भगवं पियपुच्छा जिय उवसग्गत्ति धेवमवसेसं ॥५१॥॥ हरिसह सेयविधाए सावत्थी खंद पडिम सक्को य । ओयरिउ पडिमाए लोगो आउद्दिओ वंदे ॥ ५१६॥ तत्थ सामी आलभियं गओ, तत्थ हरि विजुकुमारिंदो एति, ताहे सो वंदित्ता भगवओ महिमं काऊण भणतिभगवं ! पियं पुच्छामो, नित्थिण्णा उवसग्गा, बहुं गये थोवमवसेस, अचिरेण भे केवलनाणं उपजिहिति । ततो सेयदावियं गओ, तस्थ हरिसहो पियपुच्छओ एइ, ततो सावत्थिं गओ, बाहिं पडिमं ठिओ, तत्थ खंदगपडिमाए महिम लोगो दीप अनुक्रम देवान्-भोः ऋणुत एप दुरात्मा, तेनामाकमपि चित्तावरक्षा कृता अन्येषां वा देवानां, बततीर्थकर माशातिता, नैतेनामा कार्यम् , संभाष्यो निर्विषयच क्रियतां । तदा नियूंदः सब देचीभिः मन्दरचूलिकायां यानकेन विमानेनागल्य स्थितः, शेषा देवा इन्द्रेण वारिताः, तख सागरोपमस्थितिः शेषा । ४ तत्र स्वामी मालम्भिको गता, तत्र हरिवियुत्कुमारेन्ज एति, तदा स वन्दिवा भगवतो महिमानं कृपा भगति-भगवन् ! प्रियं पृच्छामि निस्तीणों उपसर्गाः, बहु गतं स्तोकमवशेषम् , अचिरेण भवतां केवलज्ञानमुत्परस्पते । ततः श्वेताम्बीं गतः, तत्र हरिस्सदः प्रियमका पति, ततः भावी गतः, बहिः प्रतिमषा स्थितः, तत्र स्कन्दप्रतिमाया महिमानं लोकः armanniorary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 444~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy