SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५०७], भाष्यं [११४...] (४०) ॥२१८॥ +5 प्रत सुत्रांक परिडिओ, तत्थावरतं भगवतो रूवं काणच्छि अविरइयाओ णडेइ, जाओ तस्थ तरुणीओ ताओ हम्मति, ताहे|हारिभटीनिग्गतो। भगवं सुभोमं वकाइ, तत्थवि अतियओ भिक्खायरियाए, तत्थवि आवरेत्ता महिलाणं अंजलिं करेइ, पच्छा तेहिं यात्तिः पिट्टिजति, ताहे भगवं णीति, पच्छा सुच्छेत्ता नाम गामो तहिं वच्चाइ, जाहे अतिगतो सामी भिक्खाए ताहे इमो आवरेत्ता विभागः१ विडरुवं विउवा, तत्थ हसद य गायइ य अट्टहासे य मुंचति, काणच्छियाओ य जहा विडो तहा करेइ, असिहाणि य भणइ, तत्थवि हम्मइ, ताहे ततोवि णीतिमलए पिसायरूयं सिवरूवं हथिसीसए चेष । ओहसणं पडिमाए मसाण सको जवण पुच्छा ॥५०८॥ ततो मलयं गतो गार्म, तत्थ पिसायरूवं विउवति, उम्मत्तयं भगवतो रूवं करेइ, तत्थ अविरइयाओ अवतासेइ गेण्हाइ, तत्थ चेडरूवेहि छारकयारेहि भरिजइ लेडु(ह)एहिं च हम्मइ, ताणि य बिहावेइ, ततो ताणि छोडियपडियाणि नासंति तस्थ कहिते हम्मति, ततो सामी निग्गतो, हत्थिसीसं गामं गतो, तत्थ भिक्खाए अतिगयस्स भगवओ सिवरुवं विउबई भिक्षा प्रदिण्डितः, तत्राबुल भगवती रूपं काणाक्षोऽविरतिका बाधते,यास्तत्र तरुण्यस्ता प्रम्ति, सदा निर्गतः। भगवान् सुभौम मजति, तत्रापि अतिगतो भिक्षाचाँधि, तवाप्यावृत्य महिलाभ्योऽजलिं करोति, पक्षातः पित्यते, तदा भगवान् निर्गच्छति, पश्चात् सुक्षेत्रनामा प्रामस्न नजति, पदातिगतः स्वामी भिक्षा तदाऽयमावृत्य विटरूपं विकुर्वति, सहसति च गायति च महाहहासांश्च मुञ्चति, काणाक्षिणी च बया विटलया करोति, अशिष्टानि च भणति, समापि |२१८॥ इम्यते, ततोऽपि निर्धाति । ततो मलयं गतो माम,तन्त्र पिशाचरूपं विकुर्वति, उन्मतं भगवतो रूपं करोति, तत्रापिरतिका अपत्रासयति गृहाति, तत्र चेटरूपैर्भपाकचरीमियते ले कैश्च हन्यते तानि च भापयते, सत्तमतानि छोटितंपत्तितानि नश्यन्ति, तत्र कथिते हन्यते, ततः खामी निर्गतो, इतिशी प्रामं गतः, तत्र मिक्षावै भतिगतस्य भगवतः शिव (भव्य) रूपं विकुति. * एयषि प्र०. दीप अनुक्रम T Jamanna मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 439~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy