SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H “आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः) अध्ययन [-1 मूलं [- / गाथा-], ], निर्बुक्तिः [ ४७९], आष्यं [ ११४...]] अज्ज अम्हं अंतरं, सो भणति अज अहं किं लभिहामि आहारं ?, ताहे सिद्धत्थो भणइ-तुमे अज्ज माणुसमंसं खाइअवंति, सो भणति तं अज्ज जेमेमि जत्थ मंससंभवो नस्थि, किमंग पुण माणुसमंसं १, सो पहिडिओ । तत्थय सावत्थीए नयरीए पिउदत्तो णाम गाहाबई, तस्स सिरिभद्दा नाम भारिआ, सा य जिंदू, जिंकू नाम मरंतवियाइणी, सा सिवदत्तं नेमित्तिअं पुच्छर- किहवि मम पुत्तभंडं जीविजा १, सो भणति जो सुतवस्सी तरस तं गन्धं सुसोधितं रंधिऊण पायसं करेत्ता ताहे देह, तस्स य घररस अण्णओ हुतं दारं करेजासि, मा सो जाणित्ता उहिहित्ति, एवं ते थिरा पया भविस्सइ, ताए तहा कथं, गोसालो य हिंडतो तं घरं पविट्टो, तस्स सो पायसो महुघयसंजुत्तो दिण्णो, तेण चिंतिअं एत्थ मंसं कओ भविस्सइत्ति १ ताहे तुडेण भुतं, गंतुं भणति चिरं ते णेमित्तियत्तणं करेंतस्स अजंसि णवरि फिडिओ, सिद्धत्थो भणइन विसंवयति, जइ न पत्तियसि वमाहि, वमियं दिट्ठा नक्खा विकूइए अवयवाय, ताहे रुट्ठो तं घरं मग्गड़, तेहिवि तं वारं ओहाडियं तं तेण १ अद्यामाकमभक्तार्थः, स भणति अयाहं किं लप्स्ये आहारम् ?, तदा सिद्धार्थों भणति वयाऽथ मनुष्यमांसं खादितव्यमिति स भणति तद् अच जेमामि यत्र मांससंभवो नालि, किमङ्ग पुनर्मनुष्य मांसं ? स प्रहिण्डितः । तत्र वस्य नगर्यां पितृदत्तो नाम गाथापतिः, तस्य श्रीभद्रा भाव नाम, सा च निन्दुः, निम्दुनम त्रियमाणमजनिका सा शिवदर्श नैमिचिकं पृच्छति कथमपि मम पुत्रभाण्डं जीवेत् ?, स भगति यः सुतपस्वी तस्मै तं गर्भं सुशोधितं रथयित्वा पायसं कृत्वा तदा देहि, तस्य च गृहस्वाम्यतो भूतं द्वारं कुर्याः मा सशाखा चाक्षीत् इति एवं तव स्थिरा प्रजा भविष्यति, तथा तथा कृतं, गोशालक्ष हिण्डमानः सद्गृहं प्रविष्टः तसै तत्पायसं मधुघृतसंयुक्तं दतं तेन चिन्तितम् अत्र मांसं कुतो भविष्यति इति तदा तुष्टेन भुकं गत्वा भणति चिरं तव नमि विं कुतोऽयासि परं स्फिटितः सिद्धार्थों भणतिम विसंवदति यदि न प्रत्येषि वन, बान्तं दृष्टा नखा विकिरता अवयवान, तदा तद्गृमार्गपति, ताभ्यां अपि तद्द्वारं स्फेटिलं, सतेन Education intemational For Parts Only www.jancibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 412 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy