SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [४७७], भाष्यं [११४...] (४०) आवश्यक ॥२०३|| विभागः१ प्रत निरुस्सासा कया, न य झाणाओ कंपिआ, ओहिणाणं उप्पण्णं आउंच णिडिअं, देवलोअंगया, तत्थ अहासन्निहिपहिं हारिभद्रीवाणमंतरेहिं देवेहि महिमा कया, ताहे गोसालो बाहिं ठिओ पेच्छइ, देवे उबट्टते नियंते अ, सो जाणइ-एस डझइ यत्तिः सो तेसिं उवस्सगो, साहेइ सामिस्स, एस तेसिं पडिणीयाणं उवस्सओ डग्झइ, सिद्धत्थो भणइ-न तेसिं उबस्सओ डन्झइ,81 तेसिं आयरियाणं ओहिणाणं उप्पण्णं, आउयं च णिढ़िय, देवलोगं गया, तत्थ अहासन्निहिएहिं वाणमंतरेहिं देवेहि महिमा कया, ताहे गोसालो बाहिंठिओ पिच्छइ, ताहे गओ तं पदेस, जाय देवा महिमं काऊण पडिगया, ताहे तस्स तं गंधोद|गवासं पुष्फवासं च दण अन्भहियं हरिसो जाओ, ते साहुणो उट्टवेइ-अरे तुम्भे न याणह, एरिसगा चेव बोडिया हिंडह, उद्देह, आयरिय कालगयंपि न याणह, सुवह रतिं सबं, ताहे ते जाणंति-सच्चिलओ पिसाओ, रतिपि हिंडइ, ताहे तेऽवि तस्स सद्देण उडिआ, गया आयरियस्स सगासं, जाव पेच्छंति-कालगयं, ताहे ते अद्धितिं करेइ-अम्हेहिं ण णाया सुत्रांक ASAN दीप अनुक्रम निरुच्छासाः कृताः, न च ध्यानाकम्पिताः, अवधिज्ञानं उत्पन्नं आयुध निहितं, देवलोकं गताः, तत्र यथासविदितम्यस्तरदेवमहिमा फुतः, सदा गोशालो बहिःखितः पश्यति-देवानवपतत उत्पत्ततच, स जानाति-एप दह्यते स तेषामुपाश्रयः, कथयति खामिने-एष तेषां प्रत्पनीकानामुपाश्रयो दाते, सिद्धार्थो भाति-न तेषामुपाश्रयो दयते, तेषामाचार्याणामधिज्ञानमुत्पत्रं, आयुध निष्ठितं, देवलोकं गताः, तत्र यथासनिहितपन्तरदेवमहिमा कृतः, तदा गोशालो बहिःस्थितः प्रेक्षते, तदा गतसं प्रदेश, यापदेवा महिमानं कृत्वा प्रतिगताः, तदा तख वा मन्धोदका पुष्पवर्षां च स्टाऽभ्यधिको हो जातः, तान् साधनस्थापयति-अरे सूर्य न जानीथ, ईशा एवं मुण्टका हिपटवे, अतिष्ठत, आचार्य कालगतमपि न जानीथ, खपिय रात्रिं सर्वा, सदा ते जानन्तिसखः पिशाचः, रात्रावपि हिण्डते, सदा तेऽपि तस्य शब्देन उत्थिताः, गता आचार्यख सकाशं, यावरमेक्षन्ते कालगतं, तदा तेऽति कुर्वन्ति-अम्माभिने ज्ञाता ॥२०३॥ JABERatinintamational wwjanatarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 409~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy