SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [४७१], भाष्यं [११४...] (४०) % 50% प्रत सूत्राक भगवं मासखमणपारणए अम्भितरियाए विजयस्स घरे विउलाए भोयणविहीए पडिलाभिओ, पंच दिवाणि पाउम्भूयाणि, गोसालो सुणेत्ता आगओ, पंच दिवाणि पासिऊण भणति-भगवं! तुझं अहं सीसोत्ति, सामी तुसिणीओ निग्गओ, बितिअमासखमणं ठिओ, बितिए आणदस्स घरे खजगविहीए ततिए सुर्णदस्स घरे सब कामगुणिएणं, ततो चउत्थं मासखमणं उवसंपन्जिताणं विहरइ । अभिहितार्थोपसंग्रहायेदमाहथूणाऍ यहिं पूसो लक्षणमभंतरं च देविंदो । रायगिहि तंतुसाला मासक्खमणं च गोसालो ॥ ४७२ ॥ मंखलि मंख सुभद्दा सरवण गोवहुलमेव गोसालो। विजयाणंदसुणंदे भोअण खजे अ कामगुणे ॥४७३॥ पदानि-स्थूणायां बहिः पुष्यो लक्षणमभ्यन्तरं च देवेन्द्रः राजगृहे तन्तुवायकशाला मासक्षपणं च गोशालः मञ्जली मङ्ख: सुभद्रा शरवर्ण गोपाल एवं गोशालो विजय आनन्दः सुनन्दःभोजनं खाद्यानि च कामगुणं । शरवर्ण-गोशालोत्पत्तिस्थानं । शेषाऽक्षरगमनिका स्वधिया कार्या । गोसालो कत्तियदिवसपुषिणमाए पुच्छइ-किमहं अज भत्तं लभिस्सामि?, सिद्धत्धेण भणियं-कोदवकूरं अंबिलेण कूडरूवगं च दक्खिणं, सो णयरिं सवादरेण पहिडिओ, जहा भंडीसुणए, न कहिंचिवि संभाइयं, दीप अनुक्रम भगवान् मासक्षपणपारणके अभ्यन्त रिकार्या विजयस्व गृहे विपुलेन भोजन विधिना प्रतिलभितः, पञ्च दिव्यानि प्रादुर्भूनानि, गोशाला स्वागतः, | पज्ञ दिव्यानि इसा भणति-भगवन् ! सवाई शिष्य-इति, स्वामी तूष्णीको निर्गतः, द्विवीषभासक्षपणं स्थितः, द्वितीयमिन् आगन्दस्य गृहे खाद्यकविधिना तृतीये सुनन्दख रहे सर्वकामगुणितेन, ततश्रतुर्थं मासक्षपणमुपसंपद्य विहरति । २ गोशालः कार्तिकपूर्णिमादिवसे पृच्छति-किमहमव भक्तं लप्स्ये', सिद्धान | भणितम्-कोदवतन्दुलान् भरलेन कूटरूप्यं च दक्षिणायां, स नगर्या सादरेण प्रहिण्डिता, यथा गन्त्रीचा, न कमिबिपि संभाजितः, का Hinatandionary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 402~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy