SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [४६६], भाष्यं [११४...] (४०) प्रत सूत्राक मालवच्छवाला अलियंति, रुक्खेहिं आवरेत्ता अप्पाणं तस्स सप्पस्स पाहाणे खिवंति, न चलतित्ति अलीणो कठेहिं पट्टिओ, तहवि न फंदतित्ति तेहिं लोगस्स सिहं, तो लोगो आगंतूण सामि वंदित्ता तंपि य सप्पं महेइ, अण्णाओ य घयविकिणियाओ तं सप्पं मक्खेंति, फरुर्सिति, सो पिवीलियाहिं गहिओ, तं वेयर्ण अहियासेत्ता अद्धमासस्स मओ सहस्सारे उवपणो । अमुमेवार्थमुपसंहरन्नाहउत्तरवाचालंतरवणसंडे चंडकोसिओ सप्पो । न डहे चिंता सरणं जोइस कोवा हि जाओऽहं ॥४६७॥ गमनिका-उत्तरवाचालान्तरवनखण्डे चण्डकौशिकः सर्पः न ददाह चिन्ता स्मरणं ज्योतिष्क क्रोधाद् अहिर्जातोऽह|मिति, अक्षरगमनिका स्वबुद्ध्या कार्येति ॥ ४६७ ।। अनुक्तार्थ प्रतिपादयन्नाह उत्तरवायाला नागसेण खीरेण भोयणं दिब्वा । सेयवियाय पएसी पंचरहे निजरायाणो॥ ४६८॥ गमनिका-उत्तरवाचाला नागसेनः क्षीरेण भोजनं दिव्यानि श्वेतम्यां प्रदेशी पश्चरथैः नयका राजानः-नैयका गोत्रतः, प्रदेशे निजा इत्यपरे । शेषो भावार्थः कथानकादवसेयः तच्चेदम्-तओ सामी उत्तरवाचालं गओ, तत्थ दीप अनुक्रम 03-1-50 गोपालवत्सपाला आगच्छन्ति, वृक्षरावार्यात्मानं तस्य सर्पस्व (उपरि) पापाणान् क्षिपन्ति, न चलतीति ईपल्लीना काठपंडितः, तथाऽपि न सन्दत राति लोकाय शि, तो कोक आगत्य स्वामिनं वन्दित्वा तमपि च सर्प महति,अन्यान चूतविक्रायिकासं सपै क्षयन्ति शान्ति स पिपीलिकाभिहीतः। तो वेदनामध्याय अधमासेन मृतः सहस्रारे उत्पनः । २ सतः स्वाम्युत्तरवाचालं गतः, तत्र JABERatinintamational rajaniorary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~396~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy