SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H “आवश्यक”- मूलसूत्र-१ ( मूलं + निर्युक्तिः + + वृत्ति:) अध्ययनं [-] मूलं [ / गाथा-], निर्युक्तिः [ ४६३ ] भष्यं [ १११...] एतेहिंपि जाहे न तरति खोडं ताहे सत्तविहं वेदणं उदीरेइ, तंजंहा सीसवेयणं कण्ण अच्छि नासा दंत नह पद्विवेदणं च एकेका बेअणा समत्था पागतस्स जीवितं संकामे, किं पुण सत्तवि समेताओ उज्जलाओ, अहियासेति, ताहे सो देवो जाहे न तरति चालेडं वा खोटं वा, ताहे परितंतो पायवडितो खामेति, खमह भट्टारगति । ताहे सिद्धत्थो उद्धाइओ भणति हंभो सूलपाणी ! अपत्थिअपत्थिआ न जाणसि सिद्धत्थरायपुत्तं भगवंतं तित्थयरं, जइ एयं सको जाणइ तो ते निविसयं करेइ, ताहे सो भीओ दुगुणं खामेइ, सिद्धरथो से धम्मं कहेइ, तत्थ उवसंतो महिमं करेइ सामिस्स, तत्थ लोगो चिंतेइ सो तं देवज्जयं मारिता इदाणिं कीलइ, तत्थ सामी देसूणे चत्तारि जामे अतीव परियाविओ पहायकाले मुहुतमेवं निद्दापमादं गओ, तत्थ इमे दस महासुमिणे पासित्ता पडिबुद्धो, तंजहा - साठपिसाओ हओ, सेअसणो वित्तको इलो अ दोऽवि एते पज्जुवासंता दिडा, दामदुगं च सुरहिकुसुममयं गोवग्गो अ पज्जुवार्सेतो, पउमसरो विबुद्धपंकओ, १ एतैरपि यदा न शक्नोति क्षोभयितुं तदा सप्तविधां वेदनामुदीरयते, तद्यथा शीर्षवेदनां कर्ण० अक्षि० नासा० दन्त० नख पृडिवेदनां च एकैका वेदना समय प्राकृतस्य जीवितं संक्रमितुं किं पुनः सप्तापि समेता वला?, अध्यास्ते, तदा स देवो यदा न शक्नोति चालयितुं वा क्षोभवितुं वा तदा परिश्रान्तः पादपतितः क्षमयति क्षमस्व भट्टारकेति । तदा सिद्धार्थ उद्भावितो भगति इंटो शूलपाणे!, अप्रार्थितार्थक ! न जानासि सिद्धार्थराजपुत्रं भगवन्तं तीर्थंकरं यद्येतद् शक्रो जानाति तदा त्वां निर्विषयं करोति तदा स भीतो द्विगुणं क्षमपति, सिद्धार्थः तस्मै धर्म कथयति, तत्रोपशाम्तो महिमानं करोति स्वामिनः, तत्र लोकश्चिन्तयति स तं देवा मारवित्वेदानीं क्रीडति तत्र स्वामी देशोनान् चतुरो यामान् अतीय परितापितः प्रभातकाले मुहूर्तमा निद्राप्रमादं गतः सत्रेमान् दश महास्वप्तान् रष्ट्वा प्रतिबुद्धः, तद्यथा-तालपिशाचो हतः, वेतशकुनः चित्रकोकिला द्वावपि एतौ पर्युपासमानौ दो दामकिं सुरभिकुसुममयं गोवर्गश्च पर्युपासमानः, पद्मसरः विपङ्कर्ज. Education national For Past Use Only www.brary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 386~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy