SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H “आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः) अध्ययनं [-] मूलं [ / गाथा-], निर्युक्तिः [४६०...]. आष्यं [१११], तस्मात् निर्गतः, कर्मारग्रामगमनायेति वाक्यशेषः । तत्र च पथद्वयं-एको जलेन अपरः स्थल्यों, तत्र भगवान् स्थल्यां गतवान् गच्छंश्च दिवसे मुहूर्त्तशेषे कर्मारग्राममनुप्राप्त इति गाथार्थः ॥ तत्र प्रतिमया स्थित इति । अत्रान्तरे तत्थेगो गोवो, सो दिवस बइले बाहित्ता गामसमीवं पतो, ताहे चिंतेइ एए ग्रामसमीवे चरंतु, अर्हपि ता गावीओ दुहामि, सोऽवि ताव अन्तो परिक्रम्मं करेइ, तेऽवि बइला अडविं चरन्ता पविडा, सो गोवो निग्गओ, ताहे सामिं पुच्छड़-कहिं बइला ?, ताहे सामी तुण्डिको अच्छइ, सो चिंतेइ एस न याणइ, तो मग्गिडं पवत्तो सवरत्तिपि, तेऽवि बहल्ला सुचिरं भमित्ता गामसमीवमागया माणुसं दद्दूण रोमंथंता अच्छंति, ताहे सो आगओ, ते पेच्छइ तत्थेव निविहे, ताहे आमुरुतो एएण दामएण आहणामि, एएण मम एए हरिआ, पभाए घेतूण वचिहामिति । ताहे सको देवराया चिंते किं अज्ज सामी पढमदिवसे करेइ ?, जाव पेच्छइ गोवं धावतं, ताहे सो तेण थंभिओ, पच्छा आगओ तं तज्जेति-दुरप्पा ! न याणसि सिद्धत्थरायपुत्तो एस पवइओ । एवंमि अंतरे सिद्धत्यो सामिस्स माउसियाउतो बालतवोकम्मेणं वाणमन्तरो जाएलओ, १ पादाभ्याम् प्र०२ उत्रेको गोपः स दिवस बलीवर्दी वाहवा ग्रामसमीपं प्राप्तः, तदा चिन्तयति एती ग्रामसमीपे चरत, अहमपि तावदू गा दोझि, सोऽपि तावदन्तः परिकर्म करोति तावपि बलीवर्दी चरन्तावटवीं प्रविष्टौ स गोपो निर्गतः, तदा स्वामिनं पृच्छतिक बलीवदों, तदा खामी तूष्णीकस्तिष्ठति, स चिन्तयति एष न जानाति ततः मार्गवितुं प्रवृत्तः सर्वराजमपि तावपि बलीवदों सुचिरं भ्राम्खा ग्रामसमीपमागतौ मानुषं दृड्डा रोमन्थायमानौ तिष्ठतः, तदा स आगतः तौ पश्यति तत्रैव निविष्ट, तदा कुद्ध एतेन दाम्नाऽऽहन्मि एतेन मम एवौ हतौ प्रभाते गृहीत्वा वजिष्यामीति । तदा शो देवराजचिन्तयति किमथ स्वामी प्रथमदिवसे करोति यावत्पश्यति गोपं धावन्तं, तदा स तेन खम्भितः पश्चादागतस्त्रं तपति-दुरात्मन् ! न जानीषे सिद्धार्थराजपुत्र एष प्रवजितः पुरास्निन्तरे सिद्धार्थः स्वामिनः मातृष्वसेयः वातपः कर्मणा वानमम्तरो जातोऽभवत् Euta For Parts Only मुनि दीपरत्नसागरेण संकलित .......आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 378~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy