SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [४६०...], भाष्यं [९२], (४०) आवश्यक ॥१८४॥ प्रत सुत्रांक त्यर्थः, पष्ठी चतुर्थ्यर्थे द्रष्टव्या। किंभूता सेत्याह-आसक्तानि माल्यदामानि यस्यां सा तथोच्यते, तथा जलजस्थलजदि- हारिभद्रीव्यकुसुमैः, चर्चितेति वाक्यशेषः इति गाथार्थः ॥ शिबिकाप्रमाणदर्शनायाह यवृत्ति पंचासह आयामा धणूणि विछिपण पण्णवीसंतु। छत्तीसइमुग्विद्धासीया चंदप्पभा भणिआ ॥९३॥ (भा०ाद विभागः१ __व्याख्या-पश्चाशत् धनूंषि आयामो-दैर्ध्य यस्याः सा पञ्चाशदायामा धषि, विस्तीर्णा पञ्चविंशत्येव, पत्रिंशद्धषि 'उविद्धत्ति' उच्चा, उच्चैस्त्वेन षट्त्रिंशद्धपीति भावार्थः, शिविका चन्द्रप्रभाभिधाना 'भणिता' प्रतिपादिता तीर्थकरगणधरैरिति, अनेन शास्त्रपारतन्त्र्यमाहेति गाथार्थः॥ सीआइ मज्झयारे दिव्वं मणिकणगरयणचिंचइसीहासणं महरिहं सपायचीद जिणवरस्स ॥१४॥(भा०) | व्याख्या-शिविकाया मध्य एव मध्यकारस्तस्मिन् 'दिव्यं सुरनिर्मितं मणिकनकरत्नखचितं सिंहासनं महाई, तत्र मणयः-चन्द्रकान्ताद्याः कनक-देवकाञ्चनं रत्लानि-मरकतेन्द्रनीलादीनि 'चिंचइ ति देशीवचनतः खचितमित्युच्यते । सिंहप्रधानमासनं सिंहासनं, महान्तं भुवनगुरुमर्हतीति महार्ह, सह पापीठेनेति सपादपीठं, जिनवरस्य, कृतमिति | वाक्य शेषः इति गाथार्थः॥ ॥१८॥ आलइअमालमउडो भासुरवोंदी पलंबवणमालो । सेययवत्थनियत्थो जस्स य मोल्लं सपसहस्सं ॥१५॥ उद्वेणं भत्तेणं अज्झवसाणेण सोहणेण जिणो । लेसाहि विसुज्झतो आहहई उत्तम सीअं ॥९६॥ (भा०) * सुंदरेण वृत्तौ. दीप SCSSCk अनुक्रम T Swlanniorary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~371~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy