SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [४५८...], भाष्यं [१९], (४०) प्रत सूत्राक क ज्ञानत्रयोपेतत्वात् । किंविशिष्टमित्याह-नाहं श्रमणो भविष्यामि मातापित्रोजींवतोरिति गाथार्थः ॥ एवंदोण्हं वरमहिलाणं गन्भे वसिऊण गन्भमकुमालो । नवमासे पडिपुण्णे सत्त य दिवसे समहरेगे ॥३०॥(भा) | गमनिका-द्वयोवरमहिलयोः गर्भे उपित्वा गर्ने सुकुमारः गर्भसुकुमारः, प्रायः अप्राप्तदुःख इत्यर्थः । कियन्तं कालम् । &ानव मासान् प्रतिपूर्णान् सात दिवसान् 'सातिरेकान् समधिकान् इति गाथार्थः ॥ अह चित्तसुद्धपक्खस्स तेरसीपुव्वरत्तकालंमि । हत्थुत्तराहिं जाओ कुण्डग्गामे महावीरो॥६१॥ (भाष्यम्) | गमनिका-अथ' अनन्तरं चैत्रस्य शुद्धपक्षः चैत्रशुद्धपक्षः तस्य चैत्रशुद्धपक्षस्य त्रयोदश्यां पूर्वरात्रकाले-प्रथममहरद्वयान्त इति भावार्थः । हस्तोत्तरायां जातः हस्त उत्तरो यासां ता हस्तोत्तराः-उत्तराफाल्गुन्य इत्यर्थः । कुण्डग्रामे महावीर इति ॥ जातकर्म दिक्कुमार्यादिभिनिवर्तितं पूर्ववदवसेयं, किञ्चित्प्रतिपादयन्नाहआभरणरयणवासं बुढं तित्थंकरंमि जायंमि । सको अ देवराया उवागओ आगया निहओ ॥ १२॥ (भा०) | गमनिका-आभरणानि-कटककेयूरादीनि रक्षानि-इन्द्रनीलादीनि तद्वर्ष-वृष्टिं तीर्थकरे जाते सति, शक्रश्च देवराज उपागतस्तत्रैव, तथा आगताः पद्मादयो निधय इति गाथार्थः ॥ तुहाओ देवीओ देवा आणदिआ सपरिसागा । भयवंमि बद्धमाणे तेलुकसुहावहे जाए ॥६३॥ (भाष्यम्) | व्याख्या-तुष्टा देव्यः देवा आनन्दिताः सह परिषद्भिः वर्तन्त इति सपरिषदः भगवति वर्धमाने त्रैलोक्यसुखावहे जाते सतीति गाथार्थ: ।। गतं जन्मद्वार, अभिषेकद्वारावयवार्थ प्रतिपादयन्नाह दीप अनुक्रम Jamaiahini ALMorary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~362~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy