SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [४५८], भाष्यं [४६], (४०) आवश्यक RSS हारिभद्रीयवृत्तिः विभागः१ ॥१७८॥ प्रत सुत्रांक गय १ वसह २ सीह ३ अभिसेअ ४ दाम ५ ससि ६ दिणयर ७ सय ८कुम्भ। पउमसर १० सागर ११ विमाणभवण १२ रयणुच्चय १३ सिहिं च १४ ॥ ४६॥ (भाष्यम्) गमनिका-गजं वृषभं सिंह अभिषेक दाम शशिनं दिनकर ध्वज कुम्भं पद्मसरः सागर विमानभवनं रत्नोच्चयं | शिखिनं 'च, भावार्थः स्पष्ट एव, नवरं अभिषेक:-श्रियः परिगृह्यते, दाम-पुष्पदाम रत्नविचित्रं, विमानं च तद्भवनं च विमानभवन-वैमानिकदेवनिवास इत्यर्थः, अथवा वैमानिकदेवप्रच्युतेभ्यः विमानं पश्यति, अधोलोकोद्वृत्तेभ्यस्तु भवनमिति, न तूभयमिति ॥ एए चउदस सुमिणे पासइ सा माहणी सुहपसुत्ता। रयणि उबवण्णो कुञ्छिसि महायसोचीरो॥४७॥(भा०) ___गमनिका-एतान् चतुर्दश महास्वप्नान् पश्यति सा ब्राह्मणी सुखप्रसुप्ता, यस्यां रजन्यामुत्पन्नः कुक्षी महायशा वीर इति । पश्यतीति निर्देशः पूर्ववत्, पाठान्तरं वा 'एए चोइस सुमिणे पेच्छिआ माहणी' ततश्च दृष्टवतीति गाथार्थः॥ अह दिवसे बासीई वसइ तहि माहणीइ कुञ्छिसि।चिंतइ सोहम्मवई, साहरि जे जिणं कालो॥४८॥ (भा०) । गमनिका-अथ दिवसान् ब्यशीतिं वसति तस्या ब्राह्मण्याः कुक्षाविति । अथानन्तरं एतावत्सु दिवसेषु अतिक्रान्तेषु चिन्तयत्ति सौधर्मपतिः संहत्तुं 'जे' निपातः पादपूरणार्थः, जिन कालो वर्तते इति गाथार्थः ॥ किमिति संहियत इत्याहअरहत चकवडी बलदेवा चेव वासुदेवाय । एए उत्तमपुरिसा नहु तुच्छकुलेसु जायंति ॥४९॥(भाष्यम् ) भावार्थः स्पष्ट एव, नवरं 'तुच्छकुलेषु' असारकुलेषु इति । केषु पुनः कुलेषु जायन्ते इत्याह दीप अनुक्रम H ॥१७८॥ JABERatinintamational Swlanmiorary.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~359~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy