SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [-], मूलं [- गाथा-], नियुक्ति: [४४९], भाष्यं [४५...], (४०) प्रत सुत्रांक आवश्यक-18 वेगः सन् 'पोहिल इति' प्रोष्ठिलाचार्यसमीपे प्रबजितः 'परिआओ कोडि सबढे' त्ति प्रव्रज्यापर्यायो वर्षकोटी बभूव, मृत्वा महाशुक्रे कल्पे सर्वार्थे विमाने सप्तदशसागरोपमस्थितिर्देवोऽभवत् 'णंदण छत्तग्गाए पणवीसा सयसहस्सेति' ततः सर्वा-1 यवृत्तिः ॥१७७॥ विभागा१ सार्थसिद्धायुत्या छत्रापायां नगी जितशत्रुनृपतेभेद्रादेव्या नन्दनो नाम कुमार उत्पन्न इति, पञ्चविंशतिवर्षशतसहस्राण्या युष्कमासीदितिगाथार्थः ॥ ४४९ ॥ तत्र च वाल एव राज्यं चकार, चतुर्विशतिवर्षसहस्राणि राज्यं कृत्वा ततः| पञ्चज्ज पुहिले सयसहस्स सब्वत्थ मासभत्तेणं । पुप्फुत्तरि उववण्णो तओ चुओ माहणकुलंमि ॥ ४५०॥ गमनिका-राज्यं विहाय प्रवज्यां कृतवान् पोट्टिलत्ति पोष्ठिलाचार्यान्तिके 'सयसहस्स'ति वर्षशतसहस्रं यावदिति.18 कथम् ?, सर्वत्र मासभक्तेन-अनवरतमासोपवासेनेति भावार्थः, अस्मिन् भवे विंशतिभिः कारणैः तीर्थकरनामगोत्रं कर्म निकाचियित्वा मासिकया संलेखनयाऽऽस्मानं क्षपयित्वा षष्टिभक्तानि विहाय आलोचितप्रतिक्रान्तो मृत्वा 'पुप्फोत्तरे उववण्णोत्ति' प्राणतकल्पे पुष्पोत्तरावतंसके विमाने विंशतिसागरोपमस्थितिर्देव उत्पन्न इति । 'ततो चुओ माहणकुलमित्ति' ततः पुष्पोत्तराच्चयुतः ब्राह्मणकुण्डग्रामनगरे ऋसभदत्तस्य ब्राह्मणस्य देवानन्दायाः पत्न्याः कुक्षौ समुत्पन्न इति गाथार्थः ॥ ४५० ॥ कानि पुनर्विशतिः कारणानि ? यैस्तीर्थकरनामगोत्रं कर्म तेनोपनिबद्धमित्यत आह Tod॥१७७॥ अरिहंतसिद्धपवयण ॥४५॥दसण॥४५२॥अप्पुव्व०॥४३॥पुरिमेण॥४६४ातं च कहं॥४५६॥निअमा०॥४६॥ * पोटिल इति, + विंशत्या (स्थात् ). निकाच्य (स्थात् ). दीप अनुक्रम wwwtainatorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~357~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy