SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [४२८], भाष्यं [४४], (४०) प्रत सूत्राक SC हैणावि अ पारिब्वज वंदामि अहं इमं व ते जम्मं । जे होहिसि तिस्थयरो अपच्छिमो तेण वंदामि ॥ ४२८ ॥ | गमनिका नापि च परिव्राजामिदं पारिबाज बन्दामि अहं इदं च ते जन्म, किन्तु यविष्यसि तीर्थकरः अपश्चिमः तेन वन्दे इति गाथार्थः ॥ ४२८ ॥ तथाएवण्हं थोऊणं काऊण पयाहिणं च तिक्खुत्तो । आपुच्छिऊण पिअर विणीअणगरि अह पविट्ठो ॥४२९ ॥ गमनिका-एवं स्तुत्वा 'हमिति निपातः पूरणार्थो वर्त्तते, कृत्वा प्रदक्षिणां च त्रिकृत्वः आपृच्छय 'पितरं' ऋषभदेवं 'विनीतनगरी अयोध्या 'अथ' अनन्तरं प्रविष्टो भरत इति गाथार्थः ॥ ४२९ ॥ अत्रान्तरेतब्वपर्ण सोऊणं तिषई आप्फोडिऊण तिक्खुत्तो। अन्भहिअजायहरिसो तस्थ मरीई इमं भणह॥४३॥ गमनिका-तस्य-भरतस्य वचनं तद्वचनं श्रुत्वा तत्र मरीचिः इदं भणतीति योगः, कथमित्यत आह-त्रिपदी दत्त्वा, रङ्गमध्यगतमल्लवत्, तथा आस्फोव्य त्रिकृत्व:-तिम्रो वारा इत्यर्थः, किंविशिष्टः सन् इत्यत आह-अभ्यधिको जातो हों दायस्येति समासः, तत्र स्थाने मरीचिः 'इदं वक्ष्यमाणलक्षणं भणति, वर्त्तमाननिर्देशप्रयोजनं प्राग्वदिति गाथार्थः ॥ ४३० ।। जह वासुदेवु पदमो मूआइ विदेहि चकवहितं । चरमो तित्थयराणं हो अलं इत्ति मज्झ ।। ४३१॥ गमनिका-यदि वासुदेवः प्रथमोऽहं मूकायां विदेहे चक्रवर्तित्वं प्राप्स्यामि, तथा 'चरमः पश्चिमः तीर्थकराणां४ भविष्यामि, एवं तर्हि भवतु एतावन्मम, एतावतैव कृतार्थ इत्यर्थः, 'अलं' पर्याप्तं अन्येनेति । पाठान्तरं वा 'अहो भए एत्ति ल ' ति गाथार्थः ॥ ४३१ ॥ दीप अनुक्रम T JAMERatinintamational Handiarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~338~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy