SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] ॥ १५३ ॥ आवश्यक- ४ बाहुबलिकोवकरणं निवेअणं चक्कि देवया कहणं । नाहम्मेणं जुज्झे दिक्खा पडिमा पइण्णा य ।। ३४९ ।। पढमं दिट्ठीजुद्धं वायाजुद्धं तहेव बाहाहिं । मुट्ठीहि अ दंडेहि अ सव्वत्थवि जिप्पर भरहो ॥ ३२ ॥ सो एव जिप्पमाणो विहरो अह नरवई विचिते । किं मन्नि एस चक्की ? जह दाणि दुब्बलो अहयं ॥ ३३ ॥ संवच्छरेण धूअं अमूढलक्खो उ पेसए अरिहा । हत्थीओ ओयरति अ वुत्ते चिन्ता पए नांणं ॥ ३४ ॥ उप्पण्णनाणरयणो तिष्णपइण्णो जिणस्स पामूले। गंतुं तित्थं नमिउं केवलिपरिसाइ आसीणो ॥ ३५ ॥ काऊन एगछतं भरहोऽवि अ भुंजए बिउलभोए । मरिईवि सामिपासे विहरह तवसंजम समग्गो ॥ ३६ ॥ सामाइ अभाईअं इकारसमाङ जाव अंगाउ। उज्जुतो भत्तिगतो अहिजिओ सो गुरुसगासे ॥ ३७ ॥ (भाष्यम्) “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [ - ], मूलं [- /गाथा - ], निर्युक्तिः [ ३४९], भाष्यं [३२], आसामभिहितार्थानामपि असंमोहार्थमक्षरगमनिका प्रदर्श्यते - भरतसंदेशाकर्णने सति बाहुबलिनः कोपकरणं, तन्नि वेदनं चक्रवर्त्तिभरताय दूतेन कृतं, 'देवयत्ति' युद्धे जीयमानेन भरतेन किमयं चक्रवर्ती न त्वहमिति चिन्तिते देवता आगतेति, 'कहणंति' बाहुबलिना परिणामदारुणान् भोगान् पर्यालोच्य कथनं कृतं अलं मम राज्येनेति, तथा चाह - नाघ र्मेण युध्यामीति, दीक्षा तेन गृहीता, अनुत्पन्नज्ञानः कथमहं ज्यायान् लघीयसो द्रक्ष्यामीत्यभिसंधानात् प्रतिमा अङ्गीकृता प्रतिज्ञा च कृता - नास्मादनुत्पन्नज्ञानो यास्यामीति निर्युक्तिगाथा, शेषास्तु भाष्यगाथाः ३४९ ॥ * ताहे च नाणी अयं केव Education intemational परयमि बाहुबलिया व भणिभं चिरत्थु रजस्स तो तुझ ॥ १ ॥ चिते व सो म सहोरा पुलिया पडिमं ॥ २ (प्र० अग्वा० ) For Fasten मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१ ] ~309~ हारिभद्रीयवृत्तिः विभागः १ ॥१५३॥ www.janbay.org " आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy