SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम - “आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः) अध्ययनं [-1, मूलं [ / गाथा-], निर्युक्तिः [ २४७ ] भष्यं [३१]...]. ततो उसभकूडए नाम लिह, ततो सुसेणो उत्तरिलं सिंधुनिक्खुडं ओयवेद, ततो भरहो गंगं औयवेद, पच्छा सेणावती उत्तरिलं गंगानिक्खुडं ओयवेइ, भरहोऽवि गंगाए सद्धिं वाससहस्सं भोगे भुंजइ, ततो वेयडे पदए णमिविणमिहिं समं बारस संवच्छराणि जुद्धं, ते पराजिआ समाणा विणमी इत्थीरयणं णमी रयणाणि गहाय उबहिया, पच्छा खंड गप्पवायगुहाए नहमालयं देवं ओयवेइ, ततो खंडगप्पवायगुहाए नीति, गंगाकूलए नव निहओ उवागच्छति, पच्छा दक्खिणिलं गंगानिक्खुड सेणावई ओयवेइ, एतेण कमेण सहीए वाससहस्सेहिं भारहं वासं अभिजिणिऊण अतिगओ विणीयं रायहाणिंति, वारस वासाणि महा-रायाभिसेओ, जाहे बारस वासाणि महारायाभिसेओ वत्तो राइणो विसज्जिआ ताहे निययवग्गं सरिउमारद्धो, ताहे दाइजंति सबै निइलिआ एवं परिवाडीए सुंदरी दाइआ सा पंडुलंगितमुही, सा य जदिवस रुद्धा तदिवसमारद्धा आयंबिलाणि करेति, तं पासित्ता रुहो ते कुटुंबिए भाइ-किं मम नत्थि भोयणं ?, जं एसा एरिसी 2 तव रूपभकूटे नाम लिखति, ततः सुषेण औत्तरीयं सिम्पुनिप्कूटं उपयाति ततो भरतो गङ्गामुपयाति पश्चात्सेनापतिरोत्तरं गङ्गानिष्टमुपयाति, भरतोऽपि गत्या सार्धं वर्षसहस्रं भोगान्भुनकि, ततो वैताये पर्वते नमिविनभिभ्यां समं द्वादश संवत्सराणि युद्धं तौ पराजितौ सन्तौ विनमिः श्रीरखं नमिः रजानि गृहीत्वोपस्थिती, पश्चात्खण्डप्रपातगुहाया नृत्यमाल्यं देवमुपयाति ततः खण्डप्रपातगुहाया निर्याति, गङ्गाकूले नव निधय उपागच्छन्ति, पश्चात् दाक्षिनायं गङ्गानिष्कूटं सेनापतिरुपयाति एतेन क्रमेण षष्टथा वर्षसहस्रैः भारतं वर्षे अभिजित्वातिगतो विनीतां राजधानीमिति द्वादश वर्षाणि महाराजाभिषेको, यदा द्वादश वर्षाणि महाराजाभिषेको वृतो राजानो विसृष्टाः तदा निजकवर्गातुमारब्धः, तदा दन्ते सर्वे निजकाः, एवं परिपाव्या सुन्दरी दर्शिता सा पण्डुराङ्गितमुखी, सा च यदिवसे रुद्रा तस्मादिवसादारभ्याचाम्डानि करोति तां ष्ट्ठा रुष्टस्तान् कौटुम्बिकान् भणति किं मम नास्ति भोजनं पदेवा ईशी * नामयं + गंगाकुलेण गच्छंतिति. + महारथा०. Education intimational For Funny www.brary.org मुनि दीपरत्नसागरेण संकलित .......आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः भगवत् पुत्री सुन्दरी एवं तस्या चारित्ररागः ~ 304~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy