SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [३२२], भाष्यं [३१...], (४०) R प्रत सुत्रांक -ॐS आवश्यकता Jच तिण्हवि सुमिणाण एतदेव फलं-जं भगवओ भिक्खा दिण्णत्ति । ततो जणवओ एवं सोऊण से जंसं अभिणंदिऊण हारिभद्री सट्ठाणाणि गतो, सेजंसोऽवि भगवं जत्थ ठिओ पडिलाभिओ ताणि पयाणि मा पाएहिं अकमिहामित्ति भत्तीए तत्थयवृत्तिः ॥१४६॥ रयणामयं पेढं करेइ, तिसंझं च अचिणइ, विसेसेण य पवदेसकाले अचिणेऊण भुंजइ, लोगो पुच्छइ-किमयंति, सेजंसो| विभागः१ भणति-आदिगरमंडलगंति, ततो लोगेणवि जत्थ जत्थ भगवं ठितो तत्थ तत्थ पेढं कयं, तं च कालेण आइचपेढं संजायंति गाथार्थः ॥ एवं भगवतः खल्बादिकरस्य पारणकविधिरुक्तः, साम्प्रतं प्रसङ्गतः शेषतीर्थकराणामजितादीनां येषु स्थानेषु प्रथमपारणकान्यासन यैश्च कारितानि तद्गतिश्चेत्यादि प्रतिपाद्यते, तत्र विवक्षितार्थप्रतिपादिकाः खल्वेता गाथा इति । हस्थिणउरं १ अओज्झा २ सावत्थी ३ सय चेव साकेअं४। विजयपुर ५ बंभथलयं ६ पाडलिसंड ७ पउमसंड ८॥ ३२३ ॥ सेयपुरं ९रिद्वपुरं १० सिहत्वपुरं ११ महापुरं १२ चेष। धण्णकड १३ बद्धमाणं १४ सोमणसं १५ मंदिरं १६ चेव ।। ३२४ ॥ चकपुरं १७ रायपुरं १८ मिहिला १९ रायगिहमेव २० बोडव्वं । वीरपुरं २१ बारचई २२ कोअगई २३ कोल्लयग्गामो २४ ॥ ३२५ ।। | ॥१४६॥ पत्रयाणामपि स्खमानामेतदेव फलं-पत् भगवते भिक्षा दरोति । ततो जनपद एवं श्रुत्वा श्रेयांसमभिनन्य स्वरषानं गतः, श्रेयांसोऽपि भगवान् | वत्र स्थिता मतिलम्भिता तानि चरणानि मा पादराक्रमिषमिति भक्त्यातच रत्नमय पीठं करोति, विसावं चायति, विशेषेण च पर्वदेशकालेऽविश्वा भुके, लोकः15 एच्छति-किमेतदिति, श्रेयांसो भणति-आदिकरमण्डलमिति, ततो लोकेनापि यत्र यन्न भगवान् स्थितः तत्र तत्र पीठं कृतं, तत्र कालेनादित्यपीठं संजातमिति. दीप अनुक्रम Swlanmiorary.org मनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ~ 295~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy