SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [४], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: आवश्यक प्रत ॥११॥ सूत्राक परमनिकृष्टः समयोऽभिधीयते, स च प्रवचनप्रतिपादितोत्पलपत्रमतव्यतिभेदोदाहरणादू जरत्पदृशाटिकापाटनदृष्टान्ताच मा हारिभद्रीअवसेयः, तथा सांव्यवहारिकार्थावग्रहव्यञ्जनावग्रही तु पृथक् पृथग अन्तर्मुहूर्त्तमात्रं कालं भवत इति विज्ञातन्यौ। यवृत्तिः ईहा चावायश्च ईहावायी, प्राकृतशैल्या बहुवचनं, उक्तं च-"दुषयणे बहुवयणं छहीविहत्ती भण्णइ चउत्थी । जह हत्या विभागः१ तह पाया, णमोऽत्थु देवाहिदेवाणं ॥१॥" तावीहावायौ मुहर्ताध ज्ञातव्यौ भवतः, तत्र मुहूर्तशब्देन घटिकाद्वयपरिमाणः कालोऽभिधीयते, तस्याधं तु मुहर्धेि, तुशब्दो विशेषणार्थः, किं विशिनष्टि ?-व्यवहारापेक्षया एतद् मुहर्तार्धमुक्त, तत्त्वतस्त अन्तमहलमबसेयमिति । अन्ये वेवं पठन्ति 'मुहत्तमन्तं तु मुहुर्तान्तस्तु द्वेपदे, अयमर्थः-अन्तर्मध्यकरणे, तुशब्द एवकारा, स चावधारणे, एतदुकं भवति-ईहावायौ मुहूर्तान्तः, भिन्नं मुहूर्त ज्ञातव्यौ भवतः, अन्तर्मुहूर्तमेवेत्वर्थः । कलनं कालः तं काल, न विद्यते संख्या इयन्तः पक्षमासर्वयनसंवत्सरादय इत्येवंभूता यस्खासावसंख्या, पल्वोपमादिलक्षण इस्वर्थः, त कालमसंख्य, तथा संख्यायत्त इति संख्यः, इयन्तः पक्षमासत्वयनादव इत्येवं संख्याप्रमित इत्यर्थः, तं संख्ये च, चशम्दात् अन्तर्मुहर्स च, धारणा अभिहितलक्षणा भवति ज्ञातव्या, अयमत्र भावार्थ:-अवायोत्तरकालं अविच्युतिरूपा-अन्तर्मुहूर्त भवति, एवं स्मृतिरूपाऽपि, वासनारूपा तु तदावरणक्षयोपशमाख्या स्मृतिधारणाया बीज- भूता संख्येयवर्षायुषां सत्त्वानां संख्येयं कालं असंख्येयवर्षायुषां पल्योपमादिजीविनां चासंख्येयमिति गाथार्थः ॥४॥ भाध्यकाराविम्याक्यानात. बहुवचन द्विवचने पीधिमकी भव्यते चतुर्थी । यथा हसी तथा पादौ नमोऽस्तु देवाधिदेवेम्पः"श्रद्धाजो-र ॥११ गुकोसे" इत्याविवचनादपवर्तनासमचात्तद्रवितानामसंख्येयायुषामितिदर्शनाष पल्योपमेत्यादि. 'जीयत् ५-६ ज्ञातव्यौ-३-३-४५ बहुववणेण दुपयणं 1-२-३-४ भषणए ५-६. दीप अनुक्रम ~ 25~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy