SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- गाथा-], नियुक्ति: [१९७], भाष्यं [४], (४०) प्रत सुत्रांक भावश्यक- तीनां दण्डनीतीनां ते लोकाः प्रचुरतरकषायसंभवाद् अतिक्रमणं कृतवन्तः, ततश्च नीतीनामतिक्रमणे सति ते लोका हारिभद्री अभ्यधिक ज्ञानादिगुणसमन्वितं भगवन्तं विज्ञाय 'निवेदन' कथनं ऋषभस्वामिने आदितीर्थकराय कृतवन्त इति क्रिया, दि अयं गाथार्थः ॥ १९७ ॥ एवं निवेदिते सति भगवानाह--- विभागः१ राया करेइ दंडं सिढे ते विंति अम्हवि स होउ । मग्गह य कुलगरंसोअ बेइ उसभो य भे राया ॥ १९८॥ | गमनिका-मिथुनकैर्निवेदिते सति भगवानाह-नीत्यतिक्रमणकारिणां 'राजा' सर्वनरेश्वरः करोति दण्डं, स च अमात्यारक्षकादिवलयुक्तः कृताभिषेकः अनतिक्रमणीयाज्ञश्च भवति, एवं 'शिष्टे' कथिते सति भगवता 'ते' मिथुनका 'ब्रुवते' भणन्ति-अस्माकमपि 'स' राजा भवतु, वर्तमानकालनिर्देशः खल्वन्यास्वपि अवसर्पिणीषु प्रायः समानन्यायप्रदर्शनार्थः त्रिकालगोचरसूत्रप्रदर्शनार्थों वा, अथवा प्राकृतशैल्या छान्दसत्वाच्च बेंति इति-उक्तवन्तः, भगवानाह-ययेवं 'मग्गह य कुलगरं' ति याचध्वं कुलकरं राजानं, स च कुलकरस्तोचितः सन् 'बेईत्ति पूर्ववदुक्तवान्-ऋषभो 'भे' भवतां | राजेति गाथार्थः ॥ १९८ ॥ ततश्च ते मिथुनका राज्याभिषेकनिवर्तनामुदकानयनाय पद्मिनीसरो गतवन्ता, अत्रान्तरे। | देवराजस्य खल्वासनकम्पो बभूव, विभाषा पूर्ववत् यावदिहागत्याभिषेक कृतवानिति । अमुमेवार्थमुपसंहरन् अनुक्तं च | M ॥१२७॥ प्रतिपादयन्निदमाहKI आभोएउं सक्को उवागओ तस्स कुणइ अभिसे मउडाइअलंकारं नरिंदजोग्गं च से कुणह ॥१९९ ॥ दीप अनुक्रम ratangionary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ~ 257~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy