SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [ - ], मूलं [- /गाथा - ], निर्युक्ति: [ १८८ ], भाष्यं [३...], हंदि ! सुणंतु बहवे भवणवइवाणमंतरजोइ सि अवेमाणिआ देवा य देवीओ य जेणं देवाणुपिआ ! भगवओ तित्थगरस्स तित्थगरमाऊए वा असुर्भ मणं संपधारे ति, तस्स णं अजय मंजरीविव सत्तहा मुद्धाणं फुट्टउत्तिकट्टु घोसणं घोसावेइ, ततो णं भवणवश्वाणमंतरजोइसियवेमाणिआ देवा भगवओ तित्थगरस्स जम्मणमहिमं काऊण गता नंदीसरवरदीयं तत्थ अट्ठाहिआमहिमाओ काऊण सए सए आलए पडिगतति । जंमणेत्ति गयं, इदानीं नामद्वारं, तत्र भगवतो नामनिबन्धनं चतुर्विंशतिस्तवे वक्ष्यमाणं 'ऊरुसु उसभलछण उसभं सुमिणंमि तेण उसभजिणो' इत्यादि, इह तु वंशनामनिबन्धनमभिधातुकाम आह देसूणगं च वरिसं सागमणं च वंसठवणा य । आहारमंगुलीए ठवंति देवा मणुष्णं तु ॥ १८९ ॥ व्याख्या - देशोनं च वर्ष भगवतो जातस्य तावत् पुनः शक्रागमनं च संजातं, तेन वंशस्थापना च कृता भगवत इति, सोऽयं ऋषभनाथः अस्य गृहा वासे असंस्कृत आसीदाहार इति । किं च सर्वतीर्थकरा एव बालभावे वर्त्तमाना न स्तन्यो:पयोगं कुर्वन्ति, किन्त्वाहाराभिलाषे सति स्वामेवाङ्गुलिं वदने प्रक्षिपन्ति, तस्यां च आहारमङ्गुल्यां नानारससमा १ इन्दियन्तु बहवो भवनपतिष्यम्तर ज्योतिष्कवैमानिका देवाख देष्यथ यो देवानुप्रिया ! भगवति वीर्थकरे तीर्थकर मातरि वा अशुभं मनः संप्रधारयति, तस्यार्थमअरीव सप्तधा मूत्र स्फुटत्वितिकृत्या घोषणां घोषयति, ततो भवनपतिव्यन्तरज्योतिष्क वैमानिका देवा भगवतस्तीथेकरस्य जन्ममहिमानं कृत्वा गता नन्दीश्वरवरद्वीपं तत्राष्टादिकामहिमानं कृत्वा स्वके स्वके आलये प्रतिगता इति । जन्मेति गतम् धारेंति. + ऋषभख. गृहवासे. नो०. Education intimation For Use Only www.jancibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ~ 252~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy