SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१८७], भाष्यं [३...], (४०) आवश्यक ॥१२३॥ प्रत सूत्राक 'वेसावेति, ततो मजणविहीए मजति, गंधकासाइएहि अंगया ई लूहेंति, सरसेणं गोसीसचंदणेणं समालहेंति, दिवाई देवहारिभद्रीदूसजुअलाई नियसंति, सबालंकारविभूसियाई करेंति, तओ उत्तरिले कदलीघरचाउस्सालसीहासणे निसीयाविति, ताओ यवृत्तिः |आभिओगेहिं चुलहिमवंतागो सरसाई गोसीसचंदणकट्ठाई आणावेऊण अरणीए अगि उप्पाएंति, तेहिं गोसीसचंदणक- विभागः१ हेहिं अग्गि उज्जालेंति, अग्गिहोम करेंति, भूइकम्मं करेंति, रक्खापोलिअं करेंति, भगवओ तित्थंकरस्स कण्णमूलंसि दुवे| पाहाणवट्टए टिटियावेति, भवउ २ भवं पधयाउएत्तिक? भगवंतं तित्थकरं करतलपुडेण तित्थगरमातरं च बाहाए गहाय जेणेव भगवओ जम्मणभवणे जेणेव स यणिज्जे तेणेव उवागच्छंति, तिस्थयरजणणि सयणिजे निसियाति, भगवं तित्थयरं पास ठवेंति, तित्धकरस्स जणणिसहिअस्स नाइदूरे आगायमाणीओ चिट्ठति ॥ अमुमेवार्थमुपसंहरन्नाहसंवह मेह आयंसगा य भिंगार तालियंटा य | चामर जोई रक्खं करेंति एयं कुमारीओ॥१८८॥ सचिवेशयन्ति, ततो मजन विधिना मजयन्ति, गन्धकापावी भिरङ्गानि रूक्षयन्ति, सरसेन गोशीर्षचन्दनेन समालभन्ते, दिग्यानि देवदूष्ययुगलानि परिधापयन्ति, सर्वालङ्कारविभूषिते कुर्वन्ति, तत औतरे कदलीगृहचतुशालसिंहासने निषादयन्ति, तत भाभियोगिकैः क्षुहकहिमवतः सरसानि गोशीर्ष-14 चन्दनकाष्ठानि आनाथ्य अरणीतोऽनिमुत्पादयन्ति, तैयाँशीर्षचन्दमकार्व्हरमिं उज्ज्वालयन्ति, अभिहोमं कुर्वन्ति, भूतिकर्म कुर्वन्ति, रक्षापोहलिकां कुर्वन्ति, भगवततीर्थरस्य कर्णमूले द्वौ पाषाणवतुंलो भास्फालयन्ति, भवतु २ भवान् पर्वतायुष्क इतिकृत्वा भगवन्तं तीर्थकरं करतलपुटेन तीर्थकरमातरं च भुजयोगृहीत्वा यत्रैव भगवतो जन्मभवनं यत्रैव शयनीयं तत्रैवोपागछन्ति, तीर्थकरजननीं शयनीये निषादयन्ति, भगवन्तं तीर्थकरं पा स्थापयन्ति, तीर्थकरस्य x C ॥१२३॥ जननीसहितख नातिदूरे भागापयस्तिम्ति । निसियाति, गंधकासाइए. गावाई. 1 सत्य आभिमोगिहि. नवाससय.. || मेर अह अनुलोमा चदिसिरुभगा उ म पस्ने । वविदिसि मजारुयगा इति छप्पणा दिसि कुमारी॥1॥ सोपयोगा प्रक्षिप्ता. निवेशयन्ति. दीप SSC-CHACANCCESCOR अनुक्रम E Janatarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र- [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ~ 249~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy