SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१८७], भाष्यं [३...], (४०) आवश्यक ॥१२१॥ प्रत बहुवीइकताणं अद्धरत्तकालसमयसि चित्तबहुलमीए उत्तरासाँढानक्खत्ते आरोग्गा आरोग्गं दारयं पयाया, जायमाणेसुहारिभद्रीय तित्थयरेसु सबलोए उज्जोओ भवति, तित्थयरमायरो य पच्छण्णगब्भाओ भवंति जरारुहिरकलमलाणि य न हवंति, यवृत्तिः ततो जाते तिलोयणाहे अहोलोयवत्थवाओ अह दिसाकुमारीओ, तंजहा-भोगकरा भोगवती, सुभोगा भोगमालिणी विभागः १ सुवच्छा वच्छमित्ता य, पुष्फमाला आणिंदिया ॥१॥ एयासिं आसणाणि चलंति, ततो भगवं उसहसामि ओहिणा जायं | आभोएऊण दिवेण जाणविमाणेण सिग्घमागंतण तित्थयरं तित्धयरजणणिं च मरुदेविं अभिवदिऊण संलवंति-नमोऽरथु| ते जगप्पईवदाईए, अम्हे णं देवाणुप्पिए ! अहोलोयवस्थवाओ अ दिसाकुमारीओ भगवओ तित्थगरस्स जम्मणमहिम करेमो तं तुन्भेहि न भाइयबंति, ततो तंमि पदेसे अणेगखंभसयसंनिविई जम्मणभवणं विउबिऊण संवट्टगपवणं विउचंति, ततो तस्स भगवंतस्स जम्मणभवणस्स आजोयर्ण सवतो समंता तणकडकंटककक्करसकराइ तमाहुणिय आहुणिय एगते सुत्रांक दीप अनुक्रम बहुव्यतिक्रान्तेषु अर्धरात्रिकालसमये कृष्णाटम्यां उत्तराषाढानक्षत्रे अरोगा भरोग दारकं प्रजाता, जायमानेषु च तीर्थकरेषु सर्वलोके उद्योतो भवति, तीर्थकरमातरम प्रच्छन्नगर्भा भवन्ति जरारुधिरकलिमलानि च न भवन्ति, ततो जाते त्रिलोकनाथे अधोलोकवासपा अष्ट दिकुमार्यः, तथा-भोगकरा भोगवती सुभोगा भोगमालिनी । सुवत्सा वत्समित्रा च पुष्पमाला अनिन्दिता ॥१॥ एतासामासनानि चलम्ति, ततो भगवन्त ऋषभस्वामिनं भवधिना जातं आभोग्य दिव्येन मानविमानेन भीनमागम्य तीर्यकर तीर्थकरजननी च मरुदेवीमभिवन्य संकपन्ति-गमोऽस्तु तुभ्यं जगप्रदीपदायिके ! वयं देवानुप्रिये! अधोलोकवातम्या मष्ट दिकुमार्यः भगवततीर्थकरस्य जन्ममहिमानं कुमैतत् त्वया न भेतव्यमिति, ततमामिन् प्रदेशे अनेकताभशतसनिविष्ट जन्मभवनं वि-1 कुर्य संवरकपवनं चिकुर्वन्ति, ततस्तस्य भगवतः जम्मभवनसायोजन सर्वतः समन्ताव तुणकाटकपटककर्करशर्करादि तत् आधुप आधूर्यकान्त " उत्तरासादक. ॥१२॥ wwjanatarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति मुनि दीपरत्नसागरेण ~245~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy