SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१७४], भाष्यं [३...], (४०) मावश्यक ॥११॥ यवृत्ति प्रत सुत्रांक सो पाउओ साहू, तं सीतलं, तं चे तेल्लं उपहवीरियं, किमिया तत्थ लग्गा, ताहे पुषाणीयगोकडेवरे पप्फो डेंति, ते सबे|| हारिभद्रीपडिया, ताहे सो साहू चंदणेण लित्तो, ततो समासत्थो, एवेकसि दो तिण्णि वारे अन्भंगेऊण सो साहू तेहिं नीरोगो कओ, पदम मक्खिजति, पच्छा आलिंपति गोसीसचंदणेणं पुणो मक्खिजइ, एवेताए परिवाडीए पढमभंगे तयागया | विभागः१ णिग्गया बिइयाए मंसगया तइयाए अद्विगया ३दिया णिग्गया, ततो संरोहणीए ओसहीए कणगवण्णो जाओ, ताहे| खामित्ता पडिगता, ते पच्छा साहू जाता, अहाउयं पालइत्ता तम्मूलागं पंचवि जणा अचुए उववण्णा, ततो चइऊण इहेव जंबूदी चे पुषविदेहे पुक्खलावइविजए पुंडरगिणीए नयरीए वे रसेणस्स रण्णो धारिणीए देवीए उयरे पढमो वइर-1 णाभो णाम पुत्तो जाओ, जो से वेजपुत्तो चक्कवट्टी आगतो, अवसेसा कमेण बाहुसुबाहुपीढमहापीहत्ति, वइरसेणो पइओ, सोय तिथंकरो जाओ, इयरेवि संवडिया पंचलक्खणे भोए भुजंति, जद्दिवसं वइरसेणस्स केवलनाणं उप्पीपणं,। स प्रावृतः साधुः, तत् शीतलं, तचैव सैकं वणवीर्य, क्रमवसन लामाः, तदा पूर्वानीतगोकलेवरे प्रस्फोटयन्ति (क्षिपन्ति), ते सर्वे पतिताः, तदा साधुः स चन्दनेन लिप्तः, ततः सभाषन्तः, एवमेकं ही श्रीन वारान् अभ्यङ्गय स साधुसी रोगः कृतः, प्रथमं वक्ष्यते पश्चादालिप्यते गोशीपचन्दनेन पुनस्रः। क्ष्यते, एवमेतया परिपाया प्रथमाभ्य वगता निर्गता द्वितीचार्या मांसगतास्तूतीयायामस्थिगतानिया निर्गताः, ततः संसहयोषध्या कनकवणीमाता, तदा। क्षमविश्वा प्रतिगताः, ते पखात् साधयो आता, यथायुष्कं पालयित्वा तन्मूलं पञ्चापि जना अध्यते प्रत्यक्षात तसव्युवा इहैव जम्बूद्वीपे पूर्व विदेहेषु पुष्करावती[विजये पुण्डरी किन्यां नगर्या वनसेनस्य राज्ञः धारिण्या देण्या उदरे प्रथमो वजनाभनामा पुत्रो जासः, यः स वैद्यपुत्रश्वकवी आयातः (उत्पः), अवयोषाः क्रमेण बाहुसुबाहुपीठमहापीठा इति, वनसेनः प्रनजिता, सच तीर्थकरो जातः, इतरेऽपि संवर्धिताः पञ्चल क्षणान् भोगान् भुजते, बहिवसे वज्रसेचस्य केवल-12 | ज्ञानमुत्पर्य, *च. + परकोडियं. ताडे पावणिजति. दीवे दीवे. बरसेगस्स. सो वेजपुत्तो. सो जाओ. णभोए. समुष्पणं. दीप अनुक्रम T मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ~237~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy