SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र -१ ( मूलं + निर्युक्तिः + वृत्ति:) अध्ययनं [-], मूलं [- /गाथा - ], निर्युक्तिः [ १५४ ], भाष्यं [ २...] आवश्यक - ४ मीषां प्रथमानुयोगतोऽवसेयाः, जन्म पुनरिव सर्वेषां द्रष्टव्यम् । व्याख्यातं पूर्वभवजन्मद्वारद्वयमिति, इदानीं कुलकरनामप्रतिपादनायाह ॥ १११ ॥ * पदमित्थ विमलवाहण चक्खुम जसमं चउत्थमभिचंदे । तत्तो अ पसेणइए मरुदेवे चैव नाभी य ॥ १५५ ॥ गमनिका - प्रथमोऽत्र विमलवाहनश्चक्षुष्मान् यशस्वी चतुर्थोऽभिचन्द्रः ततश्च प्रसेनजित् मरुदेवश्चैव नाभिश्चेति, भावार्थः सुगम एवेति गाथार्थः ॥ १५५ ॥ गतं नामद्वारम् अधुना प्रमाणद्वारावयवार्थाभिधित्सयाऽऽह व धणुसया य पढमो अट्ठ य सत्तद्धसत्तमाई च । छच्चेव अछट्ठा पंचसया पणवीसं तु ॥ १५६ ।। व्याख्या - नव धनुःशतानि प्रथमः अष्टौ च सप्त अर्धसतमानि षड् च अर्धपठानि पञ्च शतानि पञ्चविंशति, अन्ये पठन्ति पञ्चशतानि विंशत्यधिकानि, यथासंख्यं विमलवाहनादीनामिदं प्रमाणं द्रष्टव्यं इति गाथार्थः ॥ १५६ ॥ गतं प्रमागद्वारं, इदानीं कुलकरसंहननसंस्थानप्रतिपादनायाह बञ्जरिसहसंघयणा समचउरंसा य हुंति संठाणे । वण्णंपि य बुच्छामि पत्तेयं जस्स जो आसी ॥ १५७ ॥ गमनिका -- वज्रऋषभसंहननाः सर्व एव समचतुरस्राश्च भवन्ति 'संस्थाने' इति संस्थानविषये निरूप्यमाणा इति, वर्णद्वारसंबन्धाभिधानायाह-वर्णमपि च वक्ष्ये प्रत्येकं यस्य य आसीदिति गाथार्थः ॥ १५७ ॥ चक्खुम जसमं च पसेणइअं एए पिअंगुवण्णाभा । अभिचंदो ससिगोरो निम्मलकणगप्पभा सेसा ॥ १५८ ॥ वसुदेवहिण्डीतः पण्यवीसाय + पञ्चविंशतिश्च प्यमाणे Education into For Free Only हारिभद्रीयवृत्तिः विभागः १ ~ 225 ~ ॥१११॥ www.landbrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy