SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H आवश्यक ॥११०॥ “आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः) अध्ययनं [-1, मूलं [ / गाथा-), निर्मुक्तिः [१५४] आयं [२...] इति गाथार्थः ॥ १५४ ॥ भावार्थस्तु कथानकादवसेयः, अध्याहार्यक्रियायोजना च स्वबुद्ध्या प्रतिपदं कार्या, यथा - अपर विदेहे द्वौ वणिग्वयस्यौ अर्भूतामिति, नवरं हस्ती मनुष्यश्च आयाताविति, अनेन जन्म प्रतिपादितं वेदितव्यं, अवरविदेहे दो मित्ता वाणिअया, तत्थेगो मायी एगो उज्जुगो, ते पुण एगभ चैव ववहति तत्थेगो जो मायी सो तं उज्जुभं अतिसंधे, इतरो सचमगृहंतो सम्म सम्मेण ववहरति, दोवि पुण दाणरुई, ततो सो उज्जुगो का काऊण इहेव दाहिणहे मिहुणगो जाओ, बंको पुण तंमि चैव पदेसे हत्थिरयणं जातो, सो य सेतो वण्णेणं चउदंतो य, जाहे ते पडिपुण्णा ताहे तेण हत्थिणा हिंडतेण सो दिट्ठो मिहुणगो, दडूण य से पीती उप्पण्णा, तं च से आभिओगजणिअं कम्ममुदिण्णं, ताहे तेण मिहुणगं खंधे विलइयं तं दद्दूण य तेण सवेण लोपण अन्भद्दियमणूसो एसो इमं च से विमलं वाहणंति तेण से विमलवाहणोत्ति नामं कर्य, तेसिं च जातीसरणं जायं, ताहे कालदोसेण ते रुक्खा परिहार्यंति- मतंगा भिंगंगा तुडियं च १ अपरविदेहेषु द्वौ मित्रे वणिजी, तत्रैको मायावी एक ऋकः, तो पुनरेकत एव व्यवहरतः, तत्रैको यो मायावी स तमृद्धं मतिसन्दधाति इतरः सर्वमहयन् सम्यग् साम्येन व्यवहरति द्वावपि पुनदांनहची, ततः स ऋका कालं कृत्येव दक्षिणार्थे मिथुनकनरो जातः, वक्रः पुनः तस्मिमेव प्रदेशे हस्तिएवं जातः स च वर्णेन तचतुर्दन्तश्च यदा तौ प्रतिपूण तदा तेन हस्तिना हिण्डमानेन स दृष्टः मिथुनकनरः दृष्ट्वा च तस्य प्रीतिरूपश्वा तच्च तस्याभियोगजबिर्त कमदीर्ण, तदा तेन मिथुनकनरः स्कन्धे विलगितः, तदृष्ट्वा च तेन सर्वेण लोकेन अभ्यधिकमनुष्य एष इदं चास्य विमलं वाहनमिति तेन तस्य विमलवाहन इति नाम कृतं तयोश जातिसारणं जातं, तदा कालदोषेण ते वृक्षाः परिहीयन्ते, तद्यथा-मनाङ्गा मुद्राङ्गाटिताहा * प्रतिपादं + खावासिष्टा०. स. + ष्णा जाता. सं० म०. Education into For Parts Only परिभीयवृत्तिः विभागः १ ~ 223 ~ ॥११०॥ www.brary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy