SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ आगम "आवश्यक”- मूलसूत्र अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१३९], भाष्यं [-] (४०) आवश्यक ॥१०॥ प्रत AC भेयुदाहरणं पूर्ववत् । आभीर्युदाहरणम्-आंभीराणि घयं गड्डीए घेत्तूण पट्टणं विकिर्णाणि गयाणि, आढत्ते मैप्पे |हारिभदीआभीरी हेडओ ठिता पडिच्छिति, आभीरोऽवि वारगेण अप्पिणति, कथमवि अणुवउत्तं प्पिणणे गहणे वा अंतरे वारंगो यवृत्तिः भग्गो, आभीरी भणति-आ सच गामेल्लग! किं ते कर्डी, इतरोऽवि आह-तुम उम्मत्ता अण्णं पलोएसि अण्णं गेण्हसि, विभागः १ ताणं कलहो, पिट्टापिट्टी जाता, सेसंपि घयं पडियं, उसूरए जताणं सेसघयरूवगा बलद्दा य तेणेहिं हडा, अणाभागिणो संवुत्ताणि। एवं जो सीसो पञ्चुच्चारादि करेंतो अण्णहा परूवेतो पढतो वा सिक्खावितो भणति-तुमे चेव एवं वक्खाणि कहि वा-मा णिण्हवेहि दाउ उवजुंजिअ देहि किंचि चिंतेहि। बच्चामेलियदाणे किलिस्ससि तं चऽहं चेव॥१॥पडिवक्खे कहाणगं पूर्ववत्, नानात्वं प्रदीते, भग्गे वा रगे उत्तिण्णो, दोहिषि तुरितं तुरितं कप्परेहिं घतं लइ, थेवं नई, सो आभीरोभणति सुत्रांक दीप अनुक्रम T SSC भाभीरा घृतं गन्न्या गृहीत्वा पत्तनं विकायका गताः, आरम्धे माने आभीरी अधःस्थिता प्रतीप्सति, आभीरोऽपि वारकेणार्पयति, कथमप्यनुपयुक्त अर्पणे हणे बान्तरा घटो भना, भाभीरी भणति-आः सत्वं ग्रामेषक! कि स्वया कृतं !, इतरोऽध्याह-खमुन्मत्ताऽन्य प्रलोकयसि अन्य गृहाखि, तयोः कलही (जातः) केशाकेशि जातं, शेषमपि धूतं पतितं, हारे पासोः शेषधृतरूप्यका बलीवदी च सेगहती, अनाभागिनी (भोगाना) संवृत्ती । एवं यः शिष्यः | प्रत्युचारादि कुर्वन् अन्यथा प्ररूपयन् पठन् वा शिक्षितः भणति-स्ववैवं व्याख्यातं कथितं वा, मा अपलपीः दवा उपयुज्य देहि किचिचिन्तय । व्यत्याने |दितदाने पयसि त्वं चाहमेव।। ।प्रतिपक्षे कथानकं, भने घटे उत्तीणी, द्वाभ्यामपि त्वरित चरितं क सं जातं, सोक नई, स आभीरो भणति*विकिणगानि, + मेप्पे. । पदिच्छेति. पि. . बसूरयं. भाभागीणि संचाणि || बारगो उदीष्णो. ॥१०॥ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ~ 209~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy