SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ आगम "आवश्यक”- मूलसूत्र अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१३९], भाष्यं [-] (४०) हारिभद्री प्रत सूत्राक आवश्यक- सवण्णुपमाणाओ दोसा ण हु संति जिणमए किं चि । जं अणुवउत्तकहणं अपत्तमासज्ज व भवंति । १। ॥१०॥ MI इदानी हंसोदाहरणम्-अंवत्तणेण जीहाइ कूहआ होइ खीरमुदगंमि । हंसो मोत्तूण जलं आपियइ पयं तह मुसीसोा .यवृत्तिः नाविभागः१ ॥१॥ मोत्तूण दढं दोसे गुरुणोऽणुवउत्तभासितादीए । गिण्हइ गुणे उ जो सो जोग्गो समयत्थसारस्स ॥२॥ इदानीं महिषोदाहरणम्-सयमवि ण पियइ महिसो ण य जूहं पियइ लोलियं उदयं । विग्गहक्गिहाहि तहा अथक-IN पुच्छाहि य कुसीसो॥१॥ मेषोदाहरणम्-अवि गोप्पदंमिवि पिवे सुढिओ तणुअत्तणेण तुंडस्स। ण करेति कलुसमुदगं मेसो एवं सुसीसोऽवि ॥१॥ मशकोदाहरणम्-मैसगो व तुदं जच्चादिएहि णिच्छुभते कुसीसोऽवि। जलूकोदाहरणम्-जलूगा व अदूर्मतो पिबति सुसीसोऽवि सुयणाणं । बिराल्युदाहरणम्-छड्डेउँ भूमीए जह खीरं पिबति दुमज्जारी । परिसुडियाण पासे सिक्खति एवं विणयभंसी ॥१॥ सर्वज्ञप्रामाण्यात् दोपा नैव सन्ति जिनमते केऽपि । यदनुपयुक्तकथनं अपात्रमासाद्य वा भवन्ति ।। २ अम्लतया जिवायाः कृर्षिका भवति क्षीरमुदके । हंसो मुक्त्वा जलमापियति पयः तथा सुशिष्यः । । । मुक्त्वा दृढं दोषान् गुरोरनुपयुक्तभाषितादिकान् । गृवाति गुणांस्तु यः स योग्यः समयार्थ(ब) सारस्य ।। ३ स्वयमपि न पिबति महिषो न च यूथं पिबति लोठितमुदकम् । विग्रहविकथाभिस्तथा मविश्वान्तपूच्छाभित्र कुशिष्यः ।।। ४ अपि x ॥१०२॥ गोपदेऽपि पिथति मेषानुवेन तुण्डस्य । न करोति कलुषमुदकं मेष एवं सुशिष्योऽपि ।।। ५ मशक इव तुदन् जात्यादिभिरावदाति (तुति) कुशिष्योऽपि. ६ जलौका इव अदुन्वन् पिबति सुशिष्योऽपि श्रुत्तज्ञान. उदयित्वा भूमौ बया क्षीरं पिबति दुष्टमाजोरी । पर्षदुस्थितानां पार्चे शिक्षते एवं विनयभंशी. ॥१॥* केवि. + भणति. वि० दीप अनुक्रम ECRESEASC ainiorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ~ 207~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy