SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ आगम "आवश्यक”- मूलसूत्र अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१३९], भाष्यं [-] (४०) हारिभद्रीयवृत्तिः प्रत सुत्रांक % - % आवश्यक | इदानी कुटोदाहरणम्-कुटा घटा उच्यन्ते, ते दुविहा-नवा जुण्णा य, जुण्णा दुविहा-भाविया अभाविया य, भाविआ दुविहा-पसत्थभाविआ अपसत्थभाविआ य, पसत्था-अगुरुतुरुक्कादीहिं, अपसत्था-पलंडुलसुणमादीहि, पसत्थ- ॥१.शा भाविया बम्मा अवम्मा य, एवं अपसत्थावि, जे अपसत्था अवम्मा जे य पसत्था वम्मा ते ण सुंदरा, इतरे सुंदरा, अभाविता ण केणइ भाविता-णवगा आवागातो उत्तारितमेत्तगा, एवं चेव सीसगा णवगा-जे मिच्छद्दिडी तप्पढमयाए गाहिजंति, जुण्णावि जे अभाविता ते सुंदरा-कुप्पवयणपासत्थेहिं भाविता एवमेव भावकुडा । संविग्गेहि पसत्था वम्माडधम्मा य तह चेव ॥१॥जे अपसस्था बम्मा जे य पसस्था संविग्गा य अवम्मा एते लगा, इतरेवि अवम्मा । अहवा कूडा चउविहा-छिडुकुडे १ बोडकुडे २ खंडकुडे ३ संपुण्णकुडे ४ इति, छिड्डो जो मूले छिड्डो, बोड ओ जस्स ओठा नस्थि, खंडो एग ओहपुडं नस्थि, संपुण्णो सवंगो चेव, छिडे जं छुटं तं गलति, बोडे तावति ठाति, खंडे एगेण पासेण ते द्विविधाः, नपा जीर्णाश्व, जीणी शिविधा-भाविता प्रभाविताच, भाविता द्विविधाः-प्रशसभापिता अपशतभाविताब, प्रास्ता:-मगुरुतुरुष्कादिभिः, अप्रशस्ता:-पलाण्डुलशुनादिभिः, प्रशस्तभाषिता बाम्या अवाम्याच, एवमप्रशस्ता अपि, ये अप्रशसा अवाम्या ये च प्रशस्ता वाम्याने न सुन्दराः, इतरे मुम्दराः, अभाविता न केनचिद्राविता-गवका आपाकादुत्तारितमात्राः, एवमेव शिष्या नवका-ये मिथ्यारष्टयप्रथमतया प्रायन्ते, जीर्णा अपि येऽभाविताने सुन्दराः । कुपवधनपार्श्वबैभाषिता एवमेव भावकुटाः । संविः प्रास्ताः वाम्या अवाम्याश्च तथैव । १। ये अप्रशाम्ता वाम्या ये च प्रशस्लाः संविशात्रावाम्या | पुते लष्ठाः, इतरेऽपयवाम्याः । अथवा कुटाचतुर्विधाः-छिनकुटा अनोष्टकुटः खडकुटा संपूर्ण कुटः इति, छिद्रो यो मूले छिदवान्, अनोएकुटः-यस्य मोष्टी न साला, खण्ड एकमोधपुटं नास्ति, संपूर्णः साङ्गव, हिने परिक्षप्तं तबलति, बोटके तावत् तिष्ठति, सण्डे एकेर पाण. *आवाहगाओ. + ओसण्येदि. बारे बहम्मा. सत्य बोडो. 2 दीप 2 अनुक्रम T ॥१०॥ Simlanmiorary.org मनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ~ 205~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy