SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१३४], भाष्यं [-] (४०) ९५॥ प्रत आवश्यक| पुच्छिओ-किं एवं घडिजतित्ति, भणति-जो पारिओसियं बोल्लं काहिति तस्स मुहे खोट्टिणिहित्ति । पढमं अणणुओगो हारिभद्री यवृत्तिः | णोत अणुओगो, एवं जो विवरीयं परूवेति तस्स अणणुओगो इतरस्स अणुओगो ६।। विभागः१ श्रेणिकविषयकोपोदाहरणं-रायगिहे णगरे सेणिओराया, चेल्लया तस्स भजा, सा वद्धमाणसामिमपच्छिमतित्थगरं वंदित्ता 18 यालियं माहमासे पविसति, पच्छा साहू दिछो पडिमापडिवण्णओ, तीए रत्तिं सुत्तिआए हत्थो किहवि विलंबिओ, जया सीतेण गहिओ तदा चेतितं, पवेसितो हत्थो, तस्स हत्थस्स तणपणं सर्व सरीरं सीतेण गहिअंतीए भणि-स तवस्सी किं करिस्सति | संपय? पच्छा सेणिपण चिंतिय-संगारदिण्णओ से कोई, रुहेण कल्लं अभओ भणिओ-सिग्धं अंतेजरं पलीकेहि, सेणिओ गतो सामिसगासं,अभएण हस्थिसाला पलीविया,सेणिओ सामिपुच्छति-चेल्लणाकिं एगपत्ती अणेगपत्ती?,सामिणा भणि-एगपत्ती, सुत्रांक दीप अनुक्रम पृष्टः-किमेतत् धन्यते इति, भणति-या पर्युषितं वृत्तान्तोहापं करिष्यति तस्य मुखे झेप्स्यते इति । प्रथममननुयोगः ज्ञाते अनुयोगः, एवं यो विपरीत प्ररूपयति रामपाननुयोग इतरख अनुयोगः, २ राजगृहे नगरे श्रेणिको राजा चेछना तस्य भार्था, सा वर्धमानस्वामिनमपत्रिमतीर्थकर वन्दिया निकाले माधमासे प्रविशति, पश्चात् साधुईष्टः प्रतिपन्नप्रतिमः, तस्सा रात्रौ सुप्ताया इस्तः कथमपि विलम्बितः (बहिः स्थितः) यदा शीतेन गृहीतः सदा चेतितं, प्रवे. शिवोहता, तस्य हस्तम सम्बन्धिना सर्व पारीर कीसेन गृहीतं, पश्चात् तया भणित-स तपस्वी किं करिष्यति साम्पतं , पत्रात श्रेणिकेन चिन्तित दससहेत्तो-N ऽस्या: कवित, रुटेन कम्येभयो भणित:-शीघ्रमन्तःपुरं प्रदीपय, श्रेणिको गतः स्वामिसकाशं, अभयेन हस्तिषशाला प्रदीपिता, बेणिकः स्वामिनं पृच्छति-18 चेलना किमेकपली अनेकपली!, स्वामिना भणितं-एकपती, eu॥ Janatarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 193~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy