SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ आगम "आवश्यक”- मूलसूत्र अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१२६], भाष्यं [-] (४०) आवश्यक ॥ ५ ॥ प्रत ACESSASS* सुत्रांक गमनिका-घरमे समये ज्ञानावरणं पञ्चविध मतिज्ञानावरणादि, दर्शनं चतुर्विकल्पं चक्षुर्दर्शनादि पञ्चविधमन्तरायं च हारिभद्रीदानलाभभोगोपभोगवीर्यान्तरायाख्यं क्षपयित्वा केवली भवतीति गाथार्थः ॥ १२६ ॥ ततः यवृत्तिः असंख्ये. लो. स्थापना चेयम्. विभागा नसंख्याको संभिषणं पासंतो लोगमलोगं च सवओसव्वं । तं नस्थि जंन पासह भूयं भव्वं भविस्सं च ॥१२७॥ माया. व्याख्या समेकीभावेन भिन्न भिन्न, यथा बहिस्तथा मध्येऽपीत्यर्थः, अथवा संभिन्नमिति-18 मान सं.को. द्रव्यं गृह्यते, कथम् कालभावी हि तत्पर्यायौ, ताभ्यां समस्ताभ्यां समन्ताद्वा भिन्नं संभिन्न | 'पश्यन्' उपलभमानो, लोक्यत इति लोकः, केवलज्ञानभास्वतोपलभ्यत इति भावार्थः, अलोहास्यादि कोऽप्युपलभ्यत एव, तथापि धर्मादीनां वृत्तिर्द्रव्याणां यत्र स लोकः इति तं, अलोकं च इत्यनेन क्षेत्र प्रतिपादितं भवति, द्रव्याघेतावदेव विज्ञेयमिति, किमेकया दिशा!-नेत्याह-'सर्वतः मात्र प्रत्या......... सर्वासु दिक्षु, तास्वपि किं कियदपि द्रब्यादि उत नेत्याह-'सर्व' निरवशेष, अमुमेवार्थ स्पष्टयदान नाह-तन्नास्ति किञ्चित् ज्ञेयं यन्न पश्यति 'भूत' अतीतं, भवतीति भव्य, वर्तमानमित्यर्थः।। अनन्ता..... भावकर्मणोः प्राप्तयोः 'भव्यगेयेत्यादिनिपातनात्' (भव्यगेयप्रवचनीयोपस्थापनीयजन्याप्लाघ्यापात्या वा (पा०३-४-६८) कर्तरि सिद्धं, 'भविष्यद' भावि वा, 'च' समुच्चये इति गाथार्थः ॥ १२७ ।। दीप ०००००० बी. अनुक्रम ॥८५ JABERatunintamational wajaniorary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~173~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy