SearchBrowseAboutContactDonate
Page Preview
Page 1699
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१५८६...] भाष्यं [२५३] (४०) हारिभद्रीया IA प्रत सूत्रांक ॥८४८॥ [सू.] दीप अनुक्रम [८१..] दस एते सबे बातालीस दोसा णिचपडिसिद्धा, एते कंतारे दुर्भिक्षादिसुण भजतित्ति गाथार्थः ॥ २५० ॥ इदानीं भावशु- प्रत्याख्य अमाह-रागेण वा-अभिष्वङ्गालक्षणेन द्वेषेण वा-अप्रीतिलक्षणेन, परिणामेन च-इहलोकाद्याशंसालक्षणेन स्तम्भादिना वा नाध्य. १०प्रत्या. वक्ष्यमाणेन न दूषित-न कलुषितं यत् तु-यदेव तत् खल्विति-तदेव खलुशब्दस्यावधारणार्थत्वात् प्रत्याख्यानं भाववि ख्यानानि शुद्धं 'मुणेय'ति ज्ञातव्यमिति गाथासमासार्थः ॥ अवयवत्थो पुण-रागेण एस पूइज्जदित्ति अहंपि एवं करेमि तो पुजिहामि एवं रागेण करेति, दोसेण तहा करेमि जहा लोगो ममहत्तो पडति तेण एतस्स ण अहायति एवं दोसेण, परिणामेण णो इहलोगहताए णो परलोगहयाए नो कित्तिजसवण्णसहहेतुं वा अण्णपाणवत्थलोभेण सयणासणवत्थहेतुं वा, जो एवं करेति तं भावसुद्धं ॥२५१॥ एभिर्निरन्तरव्यावणितैः षभिः स्थानः श्रद्धानादिभिः प्रत्याख्यानं न दूषित-न हाकलुषितं यत् तु-यदेव तत् शुद्धं ज्ञातव्यं । तत्प्रतिपक्षे-अश्रद्धानादौ सति अशुद्ध तु-अशुद्धमेवेति गाथार्थः ॥ २५२॥ परिणामेन वा न प्रदूषितमित्युक्तं तत्र परिणाम प्रतिपादयन्नाह-स्तम्भात्-मानात , क्रोधात्-प्रतीतात्, अनाभोगात्-वि-18 स्मृतः अनापृच्छातः असन्ततेः (तातः)परिणामात् अशुद्धः अपायो वा निमित्तं यस्मादेवं तस्मात् प्रत्याख्यानचिन्तायां विद्वा दश, एते स हिचत्वारिंशत् दोषा नित्य प्रतिपिडा। एते कान्तारदुर्भिक्षादिषु न भज्यन्ते इति । १ अवयवार्थः पुना रागणेष पूज्यते इत्यहमपि एवं करोमि ततः पूजयिष्ये एवं रागेण करोति, रेषण तथा करोमि बया लोको ममावती पतति तेनेनं नाझियते एवं हेपेण, परिणामेन नेहकोकाय न परलोकाथांब न कीर्तिवर्णयशःश बहेतोर्वा अक्षपानवनलोभेन शयनासनवखदेतोवा, व एवं करोति तत् भायशुवं । R ८४८॥ AnEaian VIandiaray.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1698~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy