SearchBrowseAboutContactDonate
Page Preview
Page 1697
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक’- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१५८६] भाष्यं [२४५] (४०) % प्रत सूत्रांक %25A5% [सू.] आवश्यक भूतैः प्रज्ञप्ता-प्ररूपिता, कैः -तीर्थकरैः-ऋषभादिभिः, तामहं वक्ष्ये, कथं ?-समासेन-सङ्केपेणेति गाथार्थः ॥ २४५ ॥ हारिभ- अधुना पविधत्वमुपदर्शयन्नाह-सा पुनः शुद्धिरेवं पविधा, तद्यथा श्रद्धानशुद्धिः ज्ञानशुद्धिश्च विनयशुद्धिः अनुभाद्रीया पणाशुद्धिश्चैव, तथाऽनुपालनाविशुद्धिश्चैव भावशुद्धिर्भवति षष्ठी, पाठान्तरं वा 'सोहीसदहणे त्यादि, तत्र शुद्धिशब्दो १०प्रत्या ख्यानानि द्वारोपलक्षणार्थः, नियुक्तिगाथा चेयमिति गाथासमासार्थः ॥ १५८६ ॥ अवयवार्थ तु भाष्यकार एव वक्ष्यति, तत्राद्य-४ ॥८४७॥ द्वारावयवार्थप्रतिपादनायाहपचक्खाणं सब्वन्नदेसिज जहिं जया काले । तं जो सद्दाइ नरोतं जाणसु सहहणसुद्धं ॥ २४६ ॥ (भा०) पचक्खाणं जाणइ कप्पे जं जंमि होइ कायन्वं । मूलगुणे उत्तरगुणे तंजाणसु जाणणासुद्धं ॥ २४७॥ (भा०)। | प्रत्याख्यानं सर्वज्ञभाषितं-तीर्थकरप्रणीतमित्यर्थः 'य'दिति यत् सप्तविंशतिविधस्यान्यतम, सप्तविंशतिविधं च पञ्चविधं| साधुमूलगुणप्रत्याख्यानं दशविधमुत्तरगुणप्रत्याख्यानं द्वादशविध श्रावकप्रत्याख्यानं 'यत्र' जिनकल्पे चतुर्यामे पशयामेवा| श्रावकधर्मे वा 'यदा' सुभिक्षे दुर्भिक्षे वा पूर्वाहे पराहे वा काल इति-चरमकाले तत् यः श्रद्धत्ते नरः तत् तदभेदोपचा-18 रात् तस्यैव तथापरिणतत्वाजानीहि श्रद्धानशुद्धमिति गाथार्थः॥२४६ ॥ ज्ञानशुद्ध प्रतिपाद्यते, तत्र-प्रत्याख्यानं जानाति-अवगच्छति कल्पे-जिनकल्पादौ यत् प्रत्याख्यानं यस्मिन् भवति कर्त्तव्यं मूलगुणोत्तरगुणविषय तज्जानीहि ज्ञान& शुद्धमिति गाथार्थः ॥ २४७ ॥ विनयशुद्धमुच्यते, तन्त्रेयं गाथा ॥८४७॥ किइकम्मस्स विसोही पउंजई जो अहीणमइरिसं।मणवयणकायगुत्तोतं जाणसुविणयओ सुद्धं ॥२४८॥ (भा०) दीप अनुक्रम [८१..] R- SCRESSES C JAMERIAL andiprary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~16964
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy