SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [११६], भाष्यं [-] (४०) प्रत सूत्राक अत्र स्थापना उपशम श्रेणेः-इह च संख्येयलोभखण्डान्युपशमयन् बादरसंपरायः, चरमसंख्येयखण्डासंख्येयखण्डान्युप शमयन् सूक्ष्मसंपराय इति, तथा चाह नियुक्तिकारःसूक्ष्म लोभाणु वेअंतो जो खलु उवसामओ व खवगो बा। सो सुष्टुमसंपराओ अहखाया ऊणओ किंची।। ११७॥ गाथेयं गतार्थत्वात् न वित्रियते, नवरं यथाख्यातात् किश्चिन्यून इति, ततः सूक्ष्मसंपरायाव-| स्थामन्तमुहर्त्तमात्रकालमानामनुभूयोपशामकनिम्रन्थो यथाख्यातचारित्रीभवति ॥११७॥ स च | यदि बद्धायुः प्रतिपद्यते तदवस्थश्च वियते, ततो नियमतोऽनुत्तरविमानवासिषु उत्पयते, श्रेणि सं-मा प्रच्युतस्य त्वनियमः, अथाबद्धायुः अतोऽन्तर्मुहूर्त्तमात्र उपशामकनिम्रन्थो भूत्वा नियमतः पुनरपि| संको"उदितकपायः कात्स्येन श्रेणिप्रतिलोममावर्तते, तथा चामुमेवार्थमभिधित्सुराह नियुक्तिकार: जवसाम उवणीआ गुणमहया जिणचरित्तसरिसंपि। . पडिवायंति कसाया किं पुण सेसे सरागत्थे ॥११८॥ ... दर्शन. व्याख्या-'उपशमः' शान्तावस्था तमुपशम, अपिशब्दात् क्षयोपशममपि, उपनीताः गुणर्म.... . हान् गुणमहान तेन गुणमहता-उपशमकेन, किम् ?-प्रतिपातयन्ति कषायाः, संयमा भवे वा, कम् ?-जिनचारित्रतुल्यमपि उपशमकं, किं पुनः शेषान् सरागस्थानिति । यथेह भस्मच्छन्नानलः पवनाथासादितसहकारिका ख-मा ०० -अ-मा दीप अ-प्र-को अनुक्रम T नए श्री. JAMERatinintamational S ajandiarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~168~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy