SearchBrowseAboutContactDonate
Page Preview
Page 1678
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-१२] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४२...], (४०) प्रत सूत्रांक अण्णो भाणं पडिलेहेति, मा अंतराइयदोसा ठविंतगदोसा य भविस्संति, सो जति पढमाए पोरुसीए णिमंतेति। अत्थि णमोकारसहिताइतो तो गेज्झति, अधव णस्थि ण गेज्झति, ते वहितवयं होति, जति घणं लगेजा ताधे गेन्झति। संचिक्खाविजति, जो वा उग्घाडाए पोरिसिए पारेति पारणइत्तो अण्णो वा तस्स दिजति, पच्छा तेण सावगेण समग गम्मति, संघाडगो बच्चति, एगो ण वदृति पेसितुं, साधू पुरओ सावगो मग्गतो, घरं णेऊण आसणेण उवणिमंतिजति. जति णिविहगा तो लट्ठयं, अध ण णिवेसंति तधावि विणयो पउत्तो, ताधे भत्तं पाणं सयं चेष देति, अथवा भाणं धरेति। भजा देति, अथवा ठितीओ अच्छति जाव दिण्णं, साधूवि सावसेसं दर्ष गेण्हति, पच्छाकम्मपरिहारणहा, दातूण वंदिनु विसज्जेति, विसजेत्ता अणुगच्छति, पच्छा सयं भुंजति, जं च किर साधूण ण दिणं तं सावगेण ण भोत्सर्व, जति पुण साधू णत्थि ता देसकालवेलाए दिसालोगो कातवो, विसुद्धभावेण चिंतिय-जति साधुणो होता तो णिस्थारितो [सू.१२] दीप अनुक्रम [८०] भन्यो भाजन प्रतिलिखति माऽऽन्तरायिका दोषा भूवन् स्थापनादोषान, स यदि प्रथमाषां पौरुषां निमन्वयते अस्ति नमस्कारसदितस्तदा पृथते. थच नातिन गृयते तद्वोदण्यं भवेत, यदि धनं होत तदा गृह्यते संरक्ष्यते, यो बोदूघाटपारुष्यो पारयति पारणवानन्यो वा ती दीपते, पक्षाप्रोन श्रावकेण समं गम्यते संघारको बजति एको भ वर्तते प्रेषित, साधुः पुरतः पावकः पृष्टतः, गुहं नीरवासनेन निमन्त्रयति, यदि लिमिटर कई नाथ निविशम्ति तथापि बिनयः प्रयुक्तो (भवति), तदा भक्तं पानं वा स्वयमेव ददाति अथवा भाजनं धारयति भार्या ददाति, अथवा स्थित एव तिष्ठति बाबरर्स, साधुरपि सापशेष जन्य गृह्णाति पक्षाकर्मपरिहरणार्थाथ, दया पन्दित्वा विसर्जयति विसृज्यानुगति, पचान खयं भुङ, बच किल साधुभ्यो न द न तथापकेग भोक्तब्ध, यदि पुनः साधु ति तदा देशकालवेलायां दिगालोकः कर्त्तव्यः, विशुद्धभावेन चिन्तयित-यदि साधवोऽभविष्यन् तदा निस्तारितोऽ. मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1677~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy