SearchBrowseAboutContactDonate
Page Preview
Page 1675
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-११] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४२...], (४०) प्रत सूत्रांक [सू.११] दीप अनुक्रम [७९] आवश्यक- धर्म झाणं झायति, जधा एते साधुगुणा अहं असमत्थो मंदभग्गो धारेतुं विभासा । इदमपि च शिक्षापदब्रतमतिचारर-4 हारिभ- हितमनुपालनीयमित्यत आह-'पोसधोववासस्स समणों पोषधोपवासस्य निरूपितशब्दार्थस्य श्रमणोपासकेनामी पञ्चातिचारा नाध्य द्रीया ज्ञातव्या न समाचरितव्याः, तद्यथा-अप्रत्युपेक्षितदुष्प्रत्युपेक्षितशय्यासंस्तारी, इह संस्तीयते यः प्रतिपन्नपोषधोपवासेन श्रावकत्र ताधिक ॥८३६॥ विदर्भकुशकम्बलीवस्त्रादिः स संस्तारः शय्या प्रतीता प्रत्युपेक्षणं-गोचरापन्नस्य शय्यादेश्चक्षुषा निरीक्षणं न प्रत्युपेक्षणं अप्रत्यु-| पेक्षणं दुष्टम्-उद्भ्रान्तचेतसा प्रत्युपेक्षणं दुष्प्रत्युपेक्षणं ततश्चाप्रत्युपेक्षितदुष्प्रत्युपेक्षितौ शय्यासंस्तारौ चेति समासः, शय्यैव | वा संस्तारः शय्यासंस्तारः, इत्येवमन्यत्राक्षरगमनिका कार्येति, उपलक्षणं च शय्यासंस्ताराद्युपयोगिनः पीठ(फल)कादेरपि । एत्थे हापुण मायारी-कडपोसधोणो अप्पडिलेहिया सज्ज दुरूहति, संथारगं वा दुरुहड़, पोसहसालं वा सेवइ, दम्भवत्थं वा सुद्धभावस्थं वा भूमीए संघरति, काइयभूमितो वा आगतो पुणरवि पडिलेहति, अण्णधातियारो, एवं पीढगादिसुवि विभासा।। तथा अप्रमार्जितदुष्प्रमार्जितशय्यासंस्तारी, इह प्रमार्जन-शव्यादेरासेवनकाले वखोपान्तादिनेति, दुष्टम्-अविधिना | प्रमार्जनं शेष भाषितमेव, एवं उच्चारप्रश्रवणभूमावपि, उच्चारप्रश्रवणं निष्ठचूतखेलमलाग्रुपलक्षणं, शेष भावितमेव । तथा| पोपधस्य सम्यक्-प्रवचनोक्तेन विधिना निष्पकम्पेन चेतसा अननुपालनम्-अनासेवनम् । एत्) भावना-कतपोसधो| धर्मध्यानं प्यायति, यथा साधुगुणानेतानदं मन्यभाग्योऽसमयों धारयितुं विभाषा । ३ भत्र पुना सामाचारी-कृतपोषधो नाप्रतिलिप शब्यामारोहति ।।दा संस्तारक वारोहति पोषधशाला वा सेवते इर्भवर्ष वा शुद्ध वखं वा भूमी संस्तृणाति, कायिकीभूमित आगतो वा पुनरपि प्रतिलिखति, अन्यथाऽतिचारः, दएवं पीठकादिष्वपि विभाषा। ३ अत्र भावना कृतपोषधो Singtonary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1674~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy