SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं -, मूलं -/गाथा-], नियुक्ति: [११५], भाष्यं -] (४०) आवश्यक प्रत सुत्रांक | संपराया यत्र तत् सूक्ष्मसंपराय, तच्च द्विधा-विशुध्यमानक संक्लिश्यमानकं च, तत्र विशुध्यमानक क्षपकोपशमकश्रेणि-| | हारिभद्रीद्वयमारोहतो भवति, संक्तिश्यमानक तूपशमश्रेणितः प्रच्यवमानस्येति, 'चः' समुच्चये इति गाथार्थः॥११॥ द्वितीयगाथाव्याख्या-'ततश्च' सूक्ष्मसंपरायानन्तरं यथैवाख्यातं यथाख्यातं अकषायचारित्रमिति यथा ख्यातं-प्रसिद्धं सर्वस्मिन् । विभागः१ जीवलोके, तच छद्मस्थवीतरागस्य केवलिनश्च भवति, तत्र च छद्मस्थस्य उपशामकस्य क्षपकस्य वा, केवलिनस्तु सयोगिनोऽयोगिनो वेति, शेषं निगदसिद्ध, नवरं मरणं मरः जरा च मरश्च जरामरौ तौ अविद्यमानी यस्मिन् तदजरामरमिति गाथार्थः ॥ ११५ ॥ तत्रतेषां पश्चानां चारित्राणां आद्यं चारित्रत्रय क्षयोपशमलभ्यं चरमचारित्रद्वयं तूपशमक्षयल8 भ्यमेव, तत्र तत्कर्मोपशमक्रमप्रदर्शनायाह ___ अणदंसनपुंसित्थी चेयछकं च पुरुसवेयं च । दो दो एगन्तरिए सरिसे सरिसं उवसमेइ ॥ ११६ ॥ अथवा चरमचारित्रद्वयं श्रेण्यन्त विनस्तद्विनिर्गतस्य च भवति, अतः श्रेणिद्वयावसरः, तत्र उभयश्रेणिलाभे चादावुपशमश्रेणिर्भवतीत्यतस्तरस्वरूपाभिधित्सर्यवाह-अणदंस० । गाधाब्याख्या-तत्रोपशमश्रेणिप्रारम्भको भवत्यप्रमत्तसंयत एव, अन्ये तुप्रतिपादयन्ति-अविरतदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतम इति, श्रेणिपरिसमाप्ती प्रमत्ताप्रमत्तसंयतानामन्यतमो भवति, स चैवमारभते-अण रणेति दण्डकधातुः अस्याच्प्रत्ययान्तस्य अण इति भवति, शब्दार्थस्तु अणन्तीत्यणाः, ॥८१॥ अणन्ति-शब्दयन्ति अविकलहेतुत्वेन असातवेयं नारकाद्यायुष्क इत्यणा:-आद्या क्रोधादयः, अथवा अनन्तानुबन्धिनः क्रोधादयः अनाः, समुदायशब्दानामवयवे वृत्तिदर्शनात् भीमसेनः सेन इति यथा, तत्रासौ प्रतिपत्ता प्रशस्तेष्वध्यवसाय 26-SCCSCAR-800- अनुक्रम JAMERatunintamational Jhaneiorayog मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~165~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy