SearchBrowseAboutContactDonate
Page Preview
Page 1659
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [६], मूलं [सू.-७] / [गाथा-], नियुक्ति : [१५६१...] भाष्यं [२४३...], (४०) आवश्यक हारिभद्रीया RAKES प्रत सूत्रांक [सू.७] ॥८२८॥ | इमं च अण्णं भोयणतो परिहरति-असणे अणतकार्य अल्लगमूलगादि मंसं च, पाणे मंसरसमज्जादि, खादिमे उदुंबरका- ६प्रत्याख्य उंबरवडपिप्पलपिलखुमादि, सादिमं मधुमादि, अचित्तं च आहारेयचं, जदा किर ण होज अचित्तो तो उस्सग्गेण भत्तं । | नाध्य पच्चक्खातितर्वण तरति ताधे अवधाएण सचित्तं अणंतकायबहुवीयगवज्ज, कम्मतोऽवि अकम्मा ण तरति जीवितुं ताधे| श्रावकत्रद अचंतसावजाणि परिहरिजति । इदमपि चातिचाररहितमनुपालनीयमित्यतस्तस्यैवातिचारानभिधित्सुराह-भोयणतो ताधिक समणोवासएण' भोजनतो यदूतमुक्तं तदाश्रित्य श्रमणोपासकेनामी पश्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा सचित्ताहारः' सचित्तं चेतना संज्ञानमुपयोगोषधानमिति पर्यायाः,सचित्तश्चासौ आहारश्चेति समासः, सचित्तो वा आहारो हायस्य सचित्तमाहारयति इति वा मूलकन्दलीकन्दकाकादिसाधारणप्रत्येकतरुशरीराणि सचित्तानि सचित्तं पृथिव्याद्या हारयतीति भावना । तथा सचित्तप्रतिवद्धाहारो यथा वृक्षे प्रतिबद्धो गुन्दादि पक्कफलानि वा । तथा अपक्कौषधभक्षणत्वमिदं प्रतीतं, सचित्तसंमिश्राहार इति वा पाठान्तरं, सचित्तेन संमिश्र आहारः सचित्तसंमिश्राहारः, वल्यादि पुष्पादि| वा संमिश्र, तथा दुष्पकौषधिभक्षणता दुष्पका:-अस्विन्ना इत्यर्थः तभक्षणता, तथा तुच्छीपधिभक्षणता तुच्छा हि असारा मुद्गफलीप्रभृतयः, अत्र हि महती विराधना अल्पा च तुष्टिः, बहिभिरप्यहिकोऽप्यपायः सम्भाव्यते । ऐस्थ इन चान्यत् भोजनतः परिहरति-अशनेऽनन्तकार्य आईकमूलकादि मांसं च, पाने मांसरसमजादि, खाये उदुम्बरकाकोन्दुवरवपिप्पललक्षादि खाये। मध्वादि, अपित्तं चाहतंय, यदा किल न भवेत् अचित्त उत्सर्येण भक्तं प्रत्याख्यातव्यं न शक्नोति तदाऽपवादेन सचिचं अनन्तकायवहुपीजकन, कर्मतोऽप्य|कर्मा न शक्नोति जीवितुं तदात्यन्तसावधानि परिडियन्ते । २ अत्र दीप अनुक्रम [७०] -IX JAINEairatna Mandiorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1658~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy