SearchBrowseAboutContactDonate
Page Preview
Page 1655
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [सू.५] दीप अनुक्रम [६८] आवश्यक हारिभदीया ८२६ ॥ Education आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [६], मूलं [सू. ५] / [गाथा-], निर्युक्ति: [ १५६१...] भाष्यं [२४३...], रेतणाणि सावगस्स विकिणियाणि तेण परिग्गहपरिमाणाइरित्ताइंतिकार्ड न गहियाणि, सावगेण णेच्छितं, सो पूइतो । | इदं चातिचाररहितमनुपालनीयं, तथा चाह-'इच्छा परिमाणस्स समणोवासएणं०' इच्छापरिमाणस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथेति पूर्ववत्, क्षेत्रवास्तुप्रमाणातिक्रमः तत्र शस्योत्पत्तिभूमिः क्षेत्रं, तञ्च सेतुकेतुभेदाद् द्विभेदं तत्र सेतुक्षेत्रं अरघट्टादिसेक्यं, केतुक्षेत्रं पुनराकाशपतितोदकनिष्पाद्यं, वास्तु-अगारं तदपि त्रिविधंखातमुत्सृतं खातोच्छ्रितं च तत्र खातं भूमिगृहकादि उच्छ्रुतं प्रासादादि, खातोच्छ्रितं भूमिगृहस्योपरि प्रासादः, एतेषां क्षेत्रवास्तूनां प्रमाणातिक्रमः, प्रत्याख्यान कालगृहीतप्रमाणोलङ्घनमित्यर्थः । तथा हिरण्यसुवर्णप्रमाणातिक्रमस्तत्र हिरण्यं - | रजतमघटितं घटितं वा अनेकप्रकारं द्रम्मादिः, सुवर्ण प्रतीतमेव तदपि घटिताघटितं एतद्ग्रहणाच्चेन्द्रनीलमरकताद्युपलग्रहः, अक्षरगमनिका पूर्ववदेव, तथा धनधान्यप्रमाणातिक्रमः, तत्र धनं-गुडशर्करादि, गोमहिष्यजाविकाकरभतुरंगाद्यन्ये, धान्यं त्रीहिकोद्रवमुद्गमापति गोधूमयवादि, अक्षरगमनिका प्राग्वदेव, तथा द्विपदचतुष्पदप्रमाणातिक्रमः, तत्र द्विपदादीनि - दासीमयूरहंसादीनि चतुष्पदानि - हस्त्यश्वमहिष्यादीनि, अक्षरगमनिका पूर्ववदेव, तथा कुप्यप्रमाणातिक्रमः, तत्र कुप्यं- आसनशयन भण्ड ककरोटक लोहाद्युपस्करजातमुच्यते, एतद्ग्रहणाच्च वस्त्रकम्बलपरिग्रहः, अक्षरगमनिका पूर्ववदेव, तान् क्षेत्रवास्तुप्रमाणातिक्रमादीन् समाचरन्नतिचरति पञ्चमाणुव्रतमिति । एत्थ य दोसा जीवघातादि भणिता । उक्त सातिचारं पञ्चमाणुव्रतम् इत्युक्तान्यणुव्रतानि, साम्प्रतमेतेषामेवाणुव्रतानां परिपालनाय भावनाभूतानि जानि श्रावकाय विक्रेतुं नीतानि तेन परिमाणातिरिक्तानीतिकृत्या न गृहीतानि श्रावकेण नेष्टं, स पूजितः २ अत्र च दोषा जीवातादयो भणितम्याः For Fast Use Only ६प्रत्याख्या नाध्य० श्रावकताधि० मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०] मूलसूत्र [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 1654~ ॥८२६॥ ibrary.org
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy