SearchBrowseAboutContactDonate
Page Preview
Page 1652
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [६], मूलं [सू.-४] / [गाथा-], नियुक्ति : [१५६१...] भाष्यं [२४३...], (४०) ॐ प्रत सूत्रांक [सू.४] देवस्स पुजाणि ?, तेहिं भणित-अम्हे बालभावे एगंतरं मेथुणं पचक्खायं, अण्णदा अम्हाणं किहवि संजोगो जातो, तेच विवरीयं समावड़ियं, जद्दिवसं एगस्स बंभचेरपोसधो तदिवसं विइयस्स पारणगं, एवं अम्ह घरंगताणि चेव कुमारगाणि, धिज्जातितो संबुद्धो । एते इहलोए गुणा, परलोए पधाणपुरिसत्तं देवत्ते पहाणातो अच्छराओ मणुयत्ते पधाणाओ माणुसीतो बिउला य पंचलक्खणा भोगा पियसंपयोगा य आसण्णसिद्धिगमणं चेति । इदं चातिचाररहितमनुपालनीयं, तथा चाह-'सदारसंतोसस्स' इत्यादि, स्वदारसन्तोषस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्यास्तद्यथा| इत्वरपरिगृहीतागमनं अपरिगृहीतागमनं अनङ्गक्रीडा परविवाहकरणं कामभोगतीब्राभिलाषः, तत्रेवरकालपरिगृहीता ४ कालशब्दलोपादित्वरपरिगृहीता, भाटिप्रदानेन कियन्तमपि कालं दिवसमासादिक स्ववशीकृतेत्यर्थः, तस्या गमनम् अभिगमो मैथुनासेवना इत्वरपरिगृहीतागमनं, अपरिगृहीताया गमनं अपरिगृहीतागमनं, अपरिगृहीता नाम वेश्या अभ्य-18 सत्कगृहीतभाटी कुलाङ्गना बाऽनाथेति, अनङ्गानि च-कुचकक्षोरुवदनादीनि तेषु कीडनमनङ्गक्रीडा, अथवाऽनङ्गो मोहो-12 ४दयोद्भूतः तीवो मैथुनाध्यवसायाख्यः कामो भण्यते तेन तस्मिन् वा क्रीडा कृतकृत्यस्यापि वलिङ्गेन आहायः काष्ठ-12 फलपुस्तकमृत्तिकाचम्मादिघटितप्रजननयोंषिदवाच्यप्रदेशासेवनमित्यर्थः, परविवाहकरणमितीह स्वापत्यव्यतिरिक्तमपत्य देवखापि फूल्यो', साभ्यो भणित-आधाभ्यो बाल्ये एकान्तरित मैथुनं प्रत्यास्वातं, अन्यदाऽऽथयो। कथमपि संयोगो जाता, तब विपरीतमापतितं, | यदिपसे एकस्य ब्रह्मचर्थपोषधः तहिचसे द्वितीयस्थ पारणकमेवमा गृहगताव कुमारी, धिम्जातीयः संबुद्धः । एते ऐहलौकिका गुणाः, परलोके प्रधामपुरुषावं देव प्रधाना असरसो मनुजवे प्रधाना मानुष्यो विपुलाश्च पञ्चलक्षणा भोगाः प्रियसंप्रयोगाभासनसिद्धिगमनं च। दीप अनुक्रम [६७]] R -RS-8896 Pratorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~16514
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy