SearchBrowseAboutContactDonate
Page Preview
Page 1647
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [६], मूलं [सू.-३] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४३...], (४०) आवश्यक हारिभद्रीया प्रत सूत्रांक ८२२॥ [सू.३] व्याख्या-अदत्तादानं द्विविध-स्थूल सूक्ष्मं च, तत्र परिस्थूलविषयं चौर्यारोपणहेतुखेन प्रतिषिद्धमिति, दुष्टाध्यव-1 प्रत्याख्या | सायपूर्वक स्थूल, विपरीतमितरत् , स्थूलमेव स्थूलकं स्थूलकं च तत् अदत्तादानं चेति समासः, तामणोपासका प्रत्या-| नाध्य ख्यातीति पूर्ववत् , सेशब्दः मागधदेशीप्रसिद्धो निपातस्तच्छब्दार्थः, तन्नादत्तादानं द्विविधं प्रज्ञप्त--तीर्थकरगणधरैद्धि बाश्रावकत्र ताधिक प्रकार प्ररूपितमित्यर्थः, तद्यथेति पूर्ववत , सह चित्तेन सचित्त-द्विपदादिलक्षणं वस्तु तस्य क्षेत्रादौ सुन्यस्तदुर्व्यस्तविस्मृतस्य | स्वामिनाऽदत्तस्य चीर्यबुद्धयाऽऽदानं सचित्तादत्तादानं,आदानमिति ग्रहणं,अचित्तं वस्त्रकनकरलादि तस्यापि क्षेत्रादी सुन्यस्तदुयस्तविस्मृतस्य स्वामिनाऽदत्तस्य चौर्यबुध्ध्याऽऽदानमचिसादत्तादानमिति, अदत्तादाने के दोषाः?, अकर्जते वा के गुणा ?, एत्य इमं योदाहरणम्-जधा एगा गोही, सावगोऽवि ताए गोठ्ठीए, एगस्थ य पगरणं वट्टति, जणे गते गोहील्लएहिं घरं पेल्लितं, थेरीए एकेको मोरपुत्तपाएसु पहंतीए अंकितो, पभाए रण्णो णिवेदितं, राया भणति-कथं ते जाणियबा ?, थेरी भणति-एते पादेसु अंकिता, णगरसमागमे दिहा, दो तिष्णि चत्तारि सबा गोडी गहिता, एगो सावगोभणति-ण हरामिण | लंछितो य, तेहिंवि भणितं-ण एस हरति मुको, इतरे सासिता, अविय सावयेण गोडिंण पविसितवं, किंचिवि पयोयणेण अक्रियमाणे चा के गुणाः १, अदमेवोराहरण-पधका गोटी, श्रावकोऽपि तस्यां गोठया, एकत्र प्रकरण परते, जने गते गोष्टीकडं एण्टितं, ॥८२२॥ स्थविरपैकको मयूरघुत्रपादः प्रतिष्ठन्लयाऽतितः, प्रभात राज्ञो निवेदितं, राजा भणति-कथं ते ज्ञातव्याः, स्थविरा भणति-पुते पादेवदिताः, नगरसमागमे दष्टाः द्वौ त्रयः सर्वा गोष्ठी गृहीता, एकः श्रावको भणति-न मुगामि न च लाजितः, तरपि भणि-मैप मुष्णाति मुक्तः, इतरे शासिताः अपि च श्रावकेण गोष्टयां न प्रयेटम्ब, यत् केनापि प्रयोजनेन दीप अनुक्रम [६६] S anatarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~16464
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy