SearchBrowseAboutContactDonate
Page Preview
Page 1622
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [-1 [गाथा-], नियुक्ति : [१५६१...] भाष्यं [२४३...], प्रक्षेप [१-४] (४०) प्रत सूत्रांक [सू.] विषालस, एते' य धूलगादत्तादाणपढमघरगममुंचमाणेण लद्धा, वितियादिसुकि पत्तेयं दुवालस २, सोषि मेलिया पाव-12 तरि, एते उ थूलगमुसाबायपढमघरममुंचमाणेण लद्धा, वितिधासुवि पत्तेयं बावत्तरि २, सवि मेलिया चत्तारि सया वित्तीसा, एते य धूलगपाणासिवायपढमघरगममुंचमाणेण लहा, वितियादिसुषि पत्तेयं चत्तारि २ सया बत्तीसा, सबेवि। मेलिया दो सहस्सा पंच सया बाणउया, इदाणि अण्णो विगप्पो-थूलगपाणाइवायं धूलगमुसावायं धूलगमेहुणं थूलगपरिग्गहं च पञ्चकुलाति दुविहं दुबिहेण २, एवं पुवकमेण छन्भंगा, एते उ थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, वितियादिसु पत्तेयं २ छछ सवे मेलिया छत्तीस, पते उ थूलगमुसावायपढमघरगममुंचमाणेण लद्धा, वितियादिसुवि पत्तेयं छत्तीस २, सवेवि मेलियां दो सया सोलसुत्तरा, पए धूलगपाणाइवायपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं २ दो २ सया सोलसुत्तरा, सबेवि मेलिया दुवालस सया छन्नउया, इयाणि अण्णो विगप्पो-थूलगपाणाइवायं थूलगअदत्तादाणं धूलगमेहुणं धूलगपरिग्गहं च पचक्खाति दुविहंतिविहेण १, धूलगपाणातिवातं धूलगादत्तादाणं धूलगमेहुणं २-३ धूलगप-। रिग्गहं च पुण दुविहंदुबिहेण २, एवं पुबक्कमेण छन्भंगा, एते य धूलगमेहुणस्स पढमघरममुंचमाणेण लद्धा, वितियादिसुवि दछ २, मेलिया छत्तीसं, एते य धूलगादत्तादाणपढमघरममुंचमाणेण लद्धा, वितियादिसुवि पत्तेयं छत्तीसं २, सोऽवि मेलिया दोसया सोलसुसरा, एतेय थूलगपाणाइवायपढमघरगममुंचमाणेण लद्धा, वितियादिसुधि पत्तेयं दो दो सया मोलसुत्तरा, सोऽवि मेलिया दुवालस सया छण्णउया, इदाणिमष्णो विगप्पो-थूलगमुसावायं थूलगादत्तादाणं धूलगमेहुणं थूलगपरि: ग्गहं च पच्चक्खाति दुविहंतिविहेणं १थूलगमुसावायाति २-३ थूलगपरिग्गहं पुण दुविहंदुविहेण २, एवं पुषकमेण| दीप अनुक्रम [६२..] N angionary on मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1621~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy