SearchBrowseAboutContactDonate
Page Preview
Page 1604
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५], मूलं [सू.] / [गाथा-], नियुक्ति: [१५५०] भाष्यं [२३७], (४०) प्रत सूत्रांक [सू.] CONNOCESCRACTOR सच्चाणजखस्सासवण्णा काउस्सग्गे ठिता, सुदंसणस्सावं अखंडाण कौरंतुत्ति खंध असी वाहितो, सच्चाणजक्खण पुप्फदाम कतो, मुको रक्षा पूइतो, ताधे मित्तवतीए पारियं तथा 'सोदास'त्ति सोदासोराया, जहा नमोकारे, 'खग्गधभणे त्ति कोई विराहियसामण्णो खग्गो समुप्पण्णो, बट्टाए मारेति साहू, पहाविया, तेण दिहा आगओ, इयरवि काउस्सग्गेण |ठिया, न पहवइ, पच्छा तं दङ्गण उपसंतो । एतदैहिकं फलं, 'सिद्धी सम्गो य परलोए सिद्धिः-मोक्षः स्वर्गो-देवलोकः चशब्दात् चक्रवर्तित्वादि च परलोके फलमिति गाथार्थः ॥ १५५० ॥ आह-सिद्धिः सकलकर्मक्षयादेवाप्यते, 'कृत्स्नकर्मक्षयान्मोक्षः' इति वचनात , स कथं कायोत्सर्गफल मिति !, उच्यते, कर्मक्षयस्यैव कायोत्सर्गफलत्वात् , परम्पराकारणस्यैव |विवक्षितत्वात् , कायोत्सर्गफलत्वमेव कर्मक्षयस्य कथं ?, यत आह भाष्यकार:जह करगओ निकितइ दारु इंतो पुणोवि वचंतो। इअ कंतति सुविहिया काउस्सग्गेण कम्माई॥२३७॥(भा)। काउस्सग्गे जह सुट्टियस्स भजति अंगमंगाई। इय भिदंति सुविहिया अट्टविहं कम्मसंघायं ।। १५५१॥ अन्नं इमं सरीरं अन्नो जीबुसि एव कयवुद्धी। दुक्खपरिकिलेसकरं छिंद ममत्तं सरीराओ ॥ १५५२॥ जावइया किर दुक्खा संसारे जे मए समणुभूया । इत्तो दुव्विसहतरा नरएम अणोचमा दुक्खा ॥ १५५३ ॥ दीप अनुक्रम [६२] १ सयाणयक्षस्य मानवणाय (असपना) कायोत्सर्ग स्थिता, सुदर्शनस्थाप्यष्ट खण्डा भवन्विति स्कन्धेऽसिः प्रहृतः, सत्वाणयक्षेण पुष्पदामीकृतः, मुक्तो राज्ञा पूजितः, सदा मित्रवत्या पारितः । सीवासेति सौदासो राजा, यथा समस्कारे, खगस्तम्भन मिति, कविशिरावधामध्यः सः समुत्पन्नः, वर्तन्या मारपति साधून, साधयः प्रधाविताः, सेन रष्टा आगतः, इतरेऽपि कायोत्सर्भेग स्थित प्रभवति । पचासदृष्टोपशान्त:, N arayan मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1603~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy